________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१५०] / गाथा [१२४-१३१] ........... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१५०] गाथा ॥१२४१३१||
श्रीअनुायिकमित्यादि पूर्ववत् ॥ 'जह मम गाहा (१२८-२५६) व्याख्या-यथा मम न प्रियं दुखं प्रतिकूलत्वात , ज्ञात्वा एवमेव सर्वजीकानां दुखहारिवृत्ती प्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशवाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति-तुल्यं गच्छति यसस्ते- 131
निक्षेपः नासौ समण इति गावार्थः । 'गत्थिय सि' गाथा (७१२९-२५६) नास्ति 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वेव जीवेषु तुल्थमनस्यात् ॥१२॥
अनुममच
। पतेन भवति समनमः, समं मनोऽस्थेति समनाः, एषोऽन्योऽपि पर्याय इति गावार्थः । 'उरग' गाहा (२१३०-२५६) उरगसमः परकृतबिल-11 निवासात् , गिरिसमः परीपहोपसर्गनिष्पकम्पत्वात् , ज्वलनसमस्तपस्तेजोयुक्तवान् , सागरसमो गुजरनयुक्तत्वात् , नमस्तलसमो निरालंबन-18 त्वात् , मेरुगिरिसमः मुखदुःखयोस्तुल्यत्वात् , भ्रमरसमोऽनियतवृत्तित्वात् , मृगसमः संसारं प्रति नित्योढ़ेगात, धरणिसमः सर्वस्पर्शसहिष्णुत्वात् जळाहसमो निष्पकत्वात् , पाजसस्थानीयकामभोगाप्रवृत्तेरित्यर्थः, रविसमस्तमेोविघातकत्वात् , पवनसमः सर्वत्राप्रतियद्वत्वात्, एतत्समस्तु यः असो श्रमण इति गाथार्थः । 'तो समणो' गाहा (११३१-२५६) ततः श्रमणो यदि सुमनाः, द्रव्यमन: प्रतीत्या भावेन च यदि न भवति पाझमना: एतत्फलमेव वायति-स्वजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः । सामायिकचाँच श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्वाथ्य एवेत्युक्तो नामनिष्पन्नः । 'से किं तं सुत्तालावगनिष्फने त्यादि, यः सूत्रपदानां नामादिन्यासः स स्त्राकापकनिष्णा इति । इवानी सूत्रालपकनिष्पनो निक्षेप इच्छावेइक्ति एषयति प्रतिपादयितुमात्मानमवसरप्राप्तस्वात् , भा.पच प्राप्तलक्षणोऽपि निक्षिप्यते, कार, बधाई, लापकं च अस्ति इत: तृतीयमनुषोनद्वारमनुगम इति तत्र निक्षिप्त इह निक्षित |१२१॥
भवति, इह वा निक्षिप्तस्तत्र निशिमो भवति, परमादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यते इति, आह-कः पुनरित्वं गुण:, सूबानुगमे सूत्रभावः,18 दाइह तु वदभाव इति विपर्ययः, आह-यपेयं किमर्थमिहोच्चार्यते ?, उच्यते, निक्षेपमात्रसामान्यादिति, उक्तो निक्षेपः ।
दीप अनुक्रम [३१८३३२]
~258~