________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
.............. मूल [१५०] / गाथा [१२४-१३१] .... * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत
सूत्रांक
[१५०]
गाथा ||१२४१३१||
श्रीअनुसणगारलोवाओ अझयण, इवमेव संस्कृतेऽध्ययनं, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात, किमित्येतदेवं?, यतः अस्मिन् नामनि हारि.वृत्ती टासति कर्मणां ज्ञानावरणीयादीनां अपचयो-मास उपचितानां प्रागुपनिबद्धानामिति, पधाऽनुपचयश्च अद्धिश्च नवाना-प्रत्याणां तस्मादुक्त
शब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः। 'से किं ते अज्झीणे' स्यादि सूत्रसिद्धं यावत् से कितं आगमतो भावज्झीणे', २ ॥१२०॥
पूजाणए उपउचेति, अत्र वृद्धा व्याचक्षते-वस्माच्चतुर्दशपूर्वविद आगमोपयुक्तस्यान्तर्मुदनमात्रोपयोगकालेॉपळम्भोपयोगपर्याया ये ते सम-12
यापहारेण्णानन्ताभिरप्युसप्पिण्यबसविणामिनीपहियन्ते ततो भावाक्षीण मिति, नोआगमतस्तु भावाक्षीण शिष्यप्रदानेऽपि स्वात्मत्यनाशादिति, तथा चाइ-'जह दीवा' गाहा (१२५-२५२) यथा दीपादवाधिभूतादीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वतः भयमुपगच्छति, एवं दीपसमा भाचार्या दीप्यने स्वतः परं च दीपयति व्याख्यानविधिनेति गाथार्थः। नोआगमता चहाचार्योपयोगस्य आगमत्वाद्वाकाययोश्च नोआगमत्वाल्मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते | 'से कितं आय' इत्यादि, भायो डाम इत्यनान्तरम् , अयं सूचसिद्ध एव, नवरं संतसावएज्जस्स आएनि संत-सिरिघगाविसु विजमाण सावर्ज-पानक्षेपमहणेपु खाधीनं। 'से किं तं झवणा' इत्यादि, अपर्ण अपचनो निजेरोति पर्यायाः, शेष सुगनं. सर्वत्र चेह भावेऽध्ययनमेष भावनीयमिति, उक्त ओधनिष्पन्नः । 'से किं तं नामनिष्फण्णे' त्यादि, सामायिक इति वैशेषिकं नाम, इदं 'पोपलक्षणमन्येषां, शब्दार्थोऽस्य पूर्ववत्, ‘से समासओ चउबिहे पण्णने' इत्यादि सुगम, यावत् 'जस्स सामाणिओं' गाथा, (७१२६-२५५) यस्य सत्वस्य सामानिका सन्निहित आत्मा, क, संयमे-मूलगुणेषु तपे-अनशनादौ सर्वकालव्यापागत् , यस्येत्वंभूतस्य जा
||१२०॥ सञ्षस्य सामायिक भवति, इतिशब्दः सारप्रदर्शनार्थः, एतावत् केवलिभाषितामिति गाथार्थ: । 'जो समो' गाहा (७१२७-२५६) यः समःतुल्यः सर्वभूतेषु-कार्वजीवेषु, भूतशब्नो जीवपर्याय:, त्रस्यन्तीति त्रमा-हीन्द्रियादयस्तेषु, विष्णुतीति स्थावरा:-पृथिव्यादयस्तेषु च, तस्य सामा
दीप अनुक्रम [३१८३३२]
~257