________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
.............. मूलं [१४९] / गाथा [११९-१२३] .... * पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
श्राअनु हारि वृत्ती
प्रत सूत्रांक [१४९] गाथा ॥११९१२३||
॥११९॥
य
वस्तुस्वावंगः, व्यवहारतस्तु परमवचारेण परमावे, यथा कुण्डे पदराणि, स्वभावग्यवस्थितानामेवाल्या भावात, युभवसमवतारेण वदु- ओषभये, यथा गृहे स्तम्मा आत्मभावे चथापि, मूळपाववेहलीभस्तम्भतुलादिसमुदाचात्मकलान् गृहस्थ, वरच स्तम्भस्य भूउपादादया परे, आत्मा निष्प पुनरात्मक, तनुभये चास्य समवतारमतवायुवेरिति, एवं घटे ग्रीवा आत्मभावे च, सामान्यविशेषात्मकत्वात्तस्य, अबका शीरभल्यारी- अध्ययनारब्यतिरिक्तो द्रव्यसमक्वारे विविध प्रशसस्तयथा-आत्मवमवतारस्तदुभयसमवतारश्य, शुद्धः परसमवताये नास्त्येव, पास्मसमयताहि-आहाणादात तस्य परसमवताराभावान्, न खत्मन्यवतमानो गर्भो जनयुदरादौ वचेत इति, 'चउसष्टिया' इत्यादि, छप्पपणा- दो पलसता माणी भण्णति, सस्स चनसट्टाभागो चनसट्रिया चउरो पला, भवति, एवं पत्तीसियाए अट्ट पळा, सोलसियाए सालस, अहमाझ्याप पचास, चमाइयाए चटसहिं, दोभाइयाए, अट्टाचीसुत्तरं पळसरी, सेन कंठ्यं । द्रव्यता त्वमीषां प्रतीव, क्षेत्रकालसमवत्तारस्तु सूत्रसिद्ध एव, एवं सर्वत्र । उभयसमवतारे | तु क्रोध आत्मसमचतारेण आत्मभावे समववरति, तदुभयसमवतारेण माने समवतरति आसाभावे च, यतो मानेन क्रुध्यतीति, एवं सर्वत्रोभयसमवतारकरणे आत्मसामान्याधमत्वाऽत्योऽत्यव्याप्त्याविक कारणं स्वबुद्धपा वक्तव्यमियुक्तो भावसमवतारस्तदभिधानाच्चोपक्रम इति. समाप्त उपक्रमः _ 'से किंतं. निक्खेवे त्यादि (१५०-२५०) निक्षेप इति शब्दार्थः पूर्ववत विविधः प्रज्ञप्तस्तबधा-ओपनिष्फम इत्यावि, चित्र. ओपो,IRI नाम सामान्य श्रुताभिधानं तेन निस्पन इति, एवं नामसूबाळापकेष्वपि वेदितव्य, नवरं नाम वैशेषिकामध्ययनाभिधान, सूत्राखामा परि१९॥ भागापूर्व.इति । 'से कितं ओडमिणो त्यादि, चतुर्विधः प्रशसस्तयधा-अध्ययनमक्षीणमायक्षपणेति । किं से तं आझयण साहि सुगम यावर अज्झप्पस्लाणयणमित्यादि (७१२४ २५१) इनरुफैन विधिना प्रकृतस्वभावाच अभिपस्स-चित्तस्त आणयणं पगारस्सगारअगार
ESCEN
दीप अनुक्रम [३११३१७]
... अत्र 'निक्षेप' अधिकार: वर्णयते
~256~