SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१४६-१४८] / गाथा [११६-१९८] ... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१४६१४८] गाथा ||११६११८|| श्रीअनु० कान्ताऽभ्युपगसेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद्, उक्तं च-"उत्पन्नस्वावकस्थानादभिसंधाययोगतः । हिंसाऽभावान बन्धः स्यदुपदेशो 31 अर्थाहारि.वृत्तोल निरर्थकः ॥१॥" इत्यादि, ऊन्मार्गः परस्परविरोधात् , विरोधाकुलत्वं चैकांतक्षणिकत्वेऽपि हिंसाऽभ्युपगमाद्, उक्तं च तत्र-प्राणी प्राणिज्ञानदाधिकारः घातकचित्तं च तद्गता चेष्टा । प्राणैत्र विप्रयोग: पंचभिरापद्यते हिंसे ॥१॥' त्यादि, अनुपदेशः अहितप्रवर्चकत्वाद्, उक्तं च-"सर्व क्षणिकमि॥११८॥ समवतारथ त्येतत् , सात्वा को न प्रवर्तते। विषचायौ? विपाको मे, न भावीति दृढव्रतः॥१॥" इत्यादि, यतश्चैवमतो मिथ्यादर्शनं, ववश्च मिथ्यादनिमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं समयांतरेववि स्वबुध्या उत्प्रेक्ष्य योजना कार्या, चस्मान् सर्वा स्वसमयवक्तब्बता, नास्ति परसमयवक्तव्यतेति, अन्ये तु ब्याचक्षते-परसमयोऽनोंदि१र्णयरूपत्वाद् , यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूतः स्यावादागत्वात् स्वसमय एवेचि, तदुक्तं च-नयास्तव स्यात्पदलाग्छिता इमे, रसोपविद्धा इव लोधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितेषिणः ॥१॥" इत्यादि, आइ-न खलु अनेकान्त एक मवममीषां शब्बाद्यानां तत्कथमेवं व्याख्यायते ? इति, उच्यते, विवादस्तद्विपया, शुद्धनवाश्चैते भावप्रधानाः, तद्भावनेत्थमेवेति न दोषः, सेयं वक्तव्यतेति निगमन, उच्च वक्तव्यता ॥ सामश्रत्तमर्धाधिकारापन:-स च सामाविकादीनां प्राक् प्रदर्शिन एवेति न प्रतन्यते, बक्तव्यताधिकारयोश्चायं भेद:-अर्थाधिकारो अध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्त्तते, पुद्रास्तिकाये मूर्तत्वच, देशादिनियता तु वक्तव्यतेति । ॥से कितं समोतारे इत्यादि (१४९-२४६) समबतरणं समवारः, अध्ययनासन्नताकरणमिति भावः, अयं च षड्विधः प्राप्त | इत्यादि निगरसिबमेव यावासरीरभव्यशरीरव्यतिरिक्तोग्यसमववारखिविधा प्राप्तः तयया-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्या-ना. | ग्यप्यात्मसमयवारेणात्भावे समववरन्ति-वर्त्तन्ते, तद्व्यतिरिक्तवाद्, यथा जीवद्रव्याणि जीवभाषे इवि, भावान्तरसमववारे तु स्वभावत्यागा-17 दीप अनुक्रम [२९९३१०] ~2550
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy