________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१४६-१४८] / गाथा [११६-११८] .... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१४६१४८] गाथा ||११६११८||
श्रीअनुमासणं च पक्खितं, तहावि उकोसर्य अर्णताणतयं ण पाति, मुत्ताभिप्पायाओ, जओ मुत्ते भणित-तेण परं अजहण्णमणुकोसाई ठाणाईति, वर हारि.वृत्ती
अण्णायरियाभिष्पायतो केवलणाणदंसजेसु पक्सित्तेस पर कोसयं अर्णताणतयं, जओ सब्वमणन्तयमिह, त्थि अण्णं किंचिदिति, जाहिंदाजधकारः ॥११६॥
अणंताणतयं मग्गिज्जति नहिं अजहण्णमणुकोसयं अर्णताणतयं गहियग्वं, उक्ता गणनासंख्या। ‘से किं तं भावसंखा' इत्यादि, प्राकृत-18 शैल्याऽत्र शाखा: परिगधन्ते, आह-य पते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुःप्राणादिमन्तः स्वस्वगविनामगोत्राणि तिर्यपाति-15 द्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि सहावापन्ना विपाकेन वेदयन्ति त एव भावसंख्या इत्युक्ता भावसंख्या:, 'सेत्त' मित्यादि निगमनत्रयं, समाप्तं प्रमाणद्वारं ॥ अधुना वक्तव्यताद्वारावसरः, नत्राह--
'से किं तं वत्तव्बया' इत्यादि (१४७-२४३) तत्राध्ययनादिषु सूत्रप्रकारेण विभागन देशनियतगंधनं वक्तव्यता, इयं च विविधा स्वस-17 मयादिभेदात, तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालंकारे स्वसमय:-स्वसिद्धान्तः आख्यायते, यथा पंचास्तिकायाः, तद्यथा-धर्मास्तिकायः इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथाऽसावसंख्येयप्रदेशात्मकादिभिः, तथा दयते मत्स्यानां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीवपुद्गलानामिति, उदाहरणमात्रमेतदेवमन्यथापि सूत्रालापयोजना कर्तव्येति शेषः, स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यत्र परसमय आयायत इत्यादि, यथा 'संति पंचमहम्भूया. इहमेगेसि आहियं । पुढवी आक य वा-181 ऊब, तेऊ आगासपंचमा ॥१॥ एते पंच महब्भूया, तेभो एगत्ति आहियं । अह तर्सि विणासेणं, विणासो होइ देहिणो ॥२॥ इत्यादि ति॥११६॥ लोकायतसमयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति, शेषसूत्रालापकयोजनापि स्वबुद्धचा कार्या, सेवं परसमयवक्तव्यता, स्वयमयपरसमय
दीप अनुक्रम [२९९३१०]
... अथ 'वक्तव्यता अधिकारः दर्शयते ।
~253