SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४६ १४८] गाथा ||११६ ११८|| दीप अनुक्रम [२९९ ३१०] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [१४६-१४८] / गाथा [११६-११८ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्ती ॥११५॥ पक्खिविडं पुणो रासी तिष्णि वारा वग्गिओ, ताहे रुवोणो कओ, एवं उकोस असंखेज्जासंखेज्जयप्पमाणं भवति, उक्तं असंखेज्जगं । इदाणिं अनंतयं भण्णति- सीसो पुच्छति- 'जहण्णगं' इत्यादि सुतं, कंठ्य, गुरू आह- 'जहण्यागं असंखेज्जासंखेज्जगं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकार:- 'उकोसए' इत्यादि सुसं, कंठ्य, 'तेण पर' मित्यादि सुत्तं, कंठ्यं, सीसो पुच्छति 'उकोसयं परित्ताणंतयं' इत्यादि सुत्तं, कंठ्यं, गुरू आह- 'जहणमं इत्यादि सुतं, कंठ्यं, अन्य: प्रकार:- 'अहवा जहण्णगं' इत्यादि सुतं, कंठ्यं, सीसो पुच्छति 'जहण्णगं परित्ता' इत्यादि सुत्तं, कंठ्यं, आचार्य आह 'जहण्णगं परित्ताणंतगं इत्यादि सुत्तं, कंठ्यं, 'अहवा उक्कोसए' इत्यादि मुत्तं कख्यं एत्थ अण्णायरियाभिप्पायतो वग्गितसंगितं भाणियवं पूर्ववत्, जष्णो जुसागतयरासी जावइओ अमब्वरासीवि केवलणाणेण तत्तितो चैव दिट्ठो, 'तेण परं' इत्यादि सुतं, कंख्यं, आचार्य आह'जहणएणं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः 'अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभव्वरासीप्यमाणस्स रासीणो सति बग्गो कज्जति, तत्तो उपासयं जुत्ताणंतयं भवति, सीसो पुच्छति 'जहण्णयं अणंताणंतयं केत्तियं भवति ?' सुगं, कंटपं, आचार्य आह- - 'जहणणं' इत्यादि सुतं, कंड्यं, अन्यः प्रकार:- अहवा उक्कोसए' इत्यादि सूत्र, कंठ्यं, 'तेण पर' मित्यादि सुतं, कंठ्यं, उक्कोसयं अनंताणंतयं नास्त्येवेत्यर्थः, अण्णे आयरिया भणति-जणयं अनंताणंतयं तिष्णि बारा बग्गियं, ताहे इमे एत्थ अणतपक्खेवा पखत्ता, जहा सिद्धा १ णिश्रयजीवा २ वणस्सती ३ का ४ पोगला ५ चैत्र । सव्वमोगागास ६ छप्पेतेऽर्णवपक्खेचा || १ || सच्चे सिद्धा सन्वे सुमवादराणिओयजवा परिता अनंता सध्ये वणस्सइकाइया सब्वे तीताणागतवट्टमाणकालसमवरासी सञ्यपोग्गलदव्वाण परमाणुरासी सब्वागासपएलरासी, एते पक्खिावऊण तिष्णि वारा वग्गियसंवग्गओ कार्ड तहवि उद्योसयं अनंतानंतयं ण पावति, तओ केवलणाणं केवल ~ 252~ गणनाय अनन्त संख्या ॥११५॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy