________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
......... मूलं [१४६-१४८] / गाथा [११६-११८] .... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१४६१४८] गाथा ||११६११८||
हारि वृत्ती ॥११॥
सख्य असंख्येयाः
असंखेज्जासंखेजगं इमेण पगारेण पणति-जहाणगअसंखज्जासंखेज्जगरासिस्स वग्गों काजति, वस्स रासिस्स पुणो वगो कजति, तस्सेव | वग्गस्स पुणो कम्मो कज्जति, एवं तिणि वारा वग्गितसंयरिंगते इमे दस पक्खेवया पक्सिप्पंति 'लोगागासपदेसा १ धम्मा २ धम्मे ३ गजी-1 वदेसा य ४ । व्यडिया णिओया ५ पत्तेया चेव योद्धव्या ६॥१॥ ठितिबंधज्यवसाणे ७ अणुमागा ८ जोगळेयपछिभागा ९ । दोण्ह य समाण समया १० असंखपक्खेवया वस ॥२॥ सब्बे लोगागासपदेसा, पर्व धम्मस्थिकायप्पएसा अधमस्थिकायप्पएसा एगजीवप्पदेसा | दबहिया णिओयत्ति-मुहमवादरवणंतवणस्पतिसरीरा इत्यर्थः, पुढवादि जाव पंचेंदिया सवे पत्तेयसरीराणि गहियाणि, ठिविधाझवसाणेत्ति
णाणावरणावियस्स संपरायकम्मस्व ठितिविसेसर्वधा जेहिं अज्झवसाणठाणेहि भवंति ते ठितिबंधज्ज्ञवसाणे, ते य असंत्रा, कही, उच्यते, काणाणावरणसणावरणमेहआउअंतरावस्स जहणिया अंतमुहुत्ता ठिती, सा एगसमउत्तरखुट्टीए ताप गता जाव मोहणिजस्म सत्तरिसागरोवम
कोडाकोदिओ सत्त व वाससहस्सत्ति, पते सब्बे ठितिषिसेसा, सेसि अज्झवसायट्ठाणविसेसेहितो णिरफाजन्ति अतो ते असंखेज्जा भणिवा, अणुभागति-णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सवजहणठाणाओ जाव सब्बुकोसो समणुभावो, एते अणुभागविसेसा जेहिं अजावसाणवाणविसेंहितो भवंति ते मापसाणवाणा असंखेज्जगाऽऽयासपदेसमेता, अणुभागहाणावि तत्तिया चेव, जोगच्छेयपलिभागा, अस्य व्याख्या-जोगोत्ति जोगा मणवतिकावप्पओगा, वेसि मण्णादियाणं अप्पप्पणो जहष्णठाणाओ जोगाविसेसपहाणु तरवुड्डीए जाच उकोसो मणयइकायपोयत्ति, पते एगुचरखुडिया जोगविसेसट्टाणछेदपलिभागा माणति, ते मणादियवेवपलिभागा पत्तेयं विडिया वा असंखेजया इल्यर्थः, 'दोण्ह य समाण समया उ' ति उस्सप्पिणी ओसपिणी ब, एयाण समथा असंखेज्जा घेव, एते वस असंखपक्खेवया
40
ॐBACCheats
॥११४॥
दीप अनुक्रम [२९९३१०]
CHEREMOCRACK
~251