________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१४६-१४८] / गाथा [११६-११८] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१४६१४८] गाथा ||११६११८||
श्रीअनुाराणाए पंच रूवाणि, ते विरल्लिया इमे ५५५५५, एकस्स हेटा जहण्णगपरिसासखेजगमेत्तरासी ठविया ५५५५५, एतेसि पंचगाणं है गणनाहारि.वृत्चाम अण्णमण्णमासोति गणितो जाता एकतीसं सता पणवीसा, एस्थ अण्णमण्णम्भासोनिज माणितं एत्य अण्णे आयरिया भणति-वग्गियसंव
| संख्यावां गियति भणितं, ५५५५५. पत्रोच्यते--स्वप्रमाणेन राशिना रासी गुणिज्जमाणो बग्गियंति भण्णाति, मो व संवद्धमाणो गयी पुब्बिल्हगुणका
असंख्येयाः ॥११॥
रेण गुणिन्जमाणो संवाग्गियंति, अतो अण्णमण्णभत्थस्स वमिायसवग्गियस्थ य नार्थभेद इत्यर्थः, अन्यः प्रकार:, अहवा जद्दण्णर्ग जुत्तासंखेज्जगं तं रूचूर्ण का जति, सतो अकोसगं परित्तासंखेज्जगं होति, उक्तं तिविपि परित्तासंखेज्जगं । इवाणिं तिविहं जुत्तासंखज्जग भण्णति, तस्स इमो समोतारो,-सीसो भणति-भगवं! तुम्भे जहष्णगं जुत्तासंखज्जगपरूवणं करेह तमहं ण याणे, अतो पुच्छा इमा-जद्दण्णजुत्तासंखेजग कत्तियं होन्ति ?, आचार्य उत्तरमाह-'जहण्णगं परित्तासंस्खेज्जगं' इत्यादि सूत्रं पूर्ववत्कंठ्यं, नवरं पडिपुण्णेत्ति-गुणिते रूवं न पाहिज्जति, अन्यः प्रकारः, अथवा 'उकोसए' इत्यादि, सूत्र कंठयं, जावइतो जहण्णनुत्तासंग्जए सरिसवरासी एगावलियाएवि समयरासी वत्तिओ चेव, जत्य सुत्ते आवालियागहणं तत्व जहण्णजुत्तासंखेबजगपडिपुण्णापमाणमेत्ता समया गहितब्वा. 'तण पर' मित्यादि, जहण्णजुत्तासंखेजगा परतो एगुत्तररवट्टिता असंखेज्जा अजहण्णमणुकसजुत्तासंखेजगढाणा गच्छति, जाब उक्कोसगं जुत्तासंखेजर्ग ण पावतीत्यर्थः, सीसो पुच्छतिउकोसगं सुत्तासंखेज्जगं केत्तियं भवति ?, आचार्य आह-जहण्णगजुत्तासंखेजगपमाणरामिणा आवलियासमयरासी गुणितो रूवूणो उकोसगं | जुत्तासखेजगं भवति, अण्णे आयरिया भण्णंति-जहण्णजुत्तासंखेम्जरासिस्स वग्गो कज्जति, किमुक्कं भवति?, आवलिया आवलियाए गुणिज्वति ॥११३॥ रूयूणिओ उकोसग जुत्तासंखेग्जगं भवति, अभ्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सूत्र, कंठ्यं । शिष्यः पृच्छति-'उकोसगं' इत्यादि 5 सूत्र, आचार्य उत्तरमाह--'जहण्णग' मित्यादि सूत्र, कंठ्यं, अन्यः प्रकार: अहया महण्णगं इत्यादि सूत्र, कंठये, अण्णे पुण आयरिया उच्कोसगं
दीप अनुक्रम [२९९३१०]
~250