SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१४६-१४८] / गाथा [११६-११८] ... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१४६१४८] गाथा ||११६११८|| सा ॐ पटिसलागापल्लो पक्खितो, पविखप्पमाणो णिवितो य, ताहे महासळागापल्ले महासलागा पक्खित्ता, ताहे सलागापल्लो उक्खित्तो पतिहारि वृत्तालापमाणो णिहितो य, तारे पडिसलागा पक्खिना, ताहे अणवद्वितो उक्वित्तो पक्वित्तो य, ताहे सळागापल्ले सखागा पक्खित्ता, पर्व आइरण-12 णिकिरणकमेण ताय कायव्वं जाव परंपरेण महासलागापडिसलागसलागणवाहितपल्ला य चउरोवि भरिया, ताहे उसोसमतिपिछयं, पत्थ ॥११२॥ जावविया अणवहितपल्ले सलागपल्लि पटिमलागापल्ले महासलागापरले य दीवसमुदा उद्धरिया जे य चापल्लट्ठिया सरिसवा एस सम्बोऽपि ४ | एतप्पमाणो रासी एगरुणो उकोसयं संखेजय हवति, जहण्णुकोसयाण मझे जे ठाणा ते सब्वे पत्तेयं अजद्दण्णमणुकोसया संखेग्जया भाणियव्या, सिद्धते जत्य संखेज्जयगहण कयं तत्थ सव्वं अजहण्णमणुकोसयं ददुव्वं । एवं संखिज्जगे परूविते सीसो पुच्छति भगवं! किमेतेण अणवहिते पल्ले सलागापदिसलागामहासलागापल्लियावीहि य दीवसमुहद्धारगहणेण य उको सगसंखेज्जगपरूवणा कज्जति?, गुरू भणति गथि अण्णो संरोजगस्स फुडतरो परूवणोवायोति, किंचान्यत्- असंखेजगमणतगरासीविगप्पणावि एताओ चेव आधाराओ, रूबुत्तरगुण| द्धताओं परूवणा कज्जतीत्यर्थः, उक्तं त्रिविध संख्येयकं । इवाणि णवाविहं असंखग्जग भणनि-'एवमेव उकोसए' इत्यादि सुत्तं, असंखेजगे परूविग्जमाणे एवमेव अणवाहितपनदीवृद्धारएण उकोसगं संखिजगमाणीए एगसरिसवरूवं पक्वित्तं वाहे जहण्णगं भवति, 'तेण परंडू इत्यादि सूर्य, एवं असंखेम्जग अजहण्णमणुकोसदाणाण य जाव इत्यादि सुत्, सीसो पुच्छति-'उकोसगं' इत्यादि सुत्त, गुरू बाह-जहण्णगं | परित्ताअसंखेजगति, अस्य व्याख्या- जहण्णगं परित्तासंखेकजयं बिल्लियं ठविग्जति, सस्स विरहिलयठावियस्स एकेके सरिसवदाणे हजहण्णपरित्तासंखेज्जगमेचो रासी दायब्बो, ततो वेर्सि जहण्णपरित्तासखेज्जमेत्ताणं रासीणं अण्णमण्णम्भासोत्ति-गुणणा काजति, गुणिते जो रासी जातो सो रूवृणोति रूवं पार्डिग्जइ, तमि पाहिते नकोसगं परित्तासखेग्जगं होति, एत्य दिवतो-जहण्णगं परितासंखाजगं दुर्वाकप्प- 12 SERIES %%%AC- % ॥११२॥ दीप अनुक्रम [२९९३१०] % 84 ~249
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy