________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
............. मूलं 1 / गाथा ||१४-१६||
प्रत
सूर्यस्यालन्द्रमा
सूत्रांक
गाथा | ॥१४१६||
नन्दी
तथाहि-अहिंसाव्यवस्थितः तपस्थीति, मुनिवरा एष शाक्यादिमृगपराजयान्मृगेन्द्राः मुनिवरमृगेन्द्राः, उत्पाबल्येन दर्पिताः उद्दर्पिताः, हारिभद्रीय
Vा कर्मशत्रुजय प्रति उहर्पिताच मुनिवरमगेन्द्राश्चेति विशेषणसमासः, जीवदयासुन्दरकन्दरेष उद्दर्पितमनिवरमगेन्द्रास्तैः आकीर्णो-च्याप्तो
* यस्तस्येति, हेतुशत इत्यादि, प्रगलन्ति च तानि रत्नानि च प्रगलद्रत्नानि निस्यन्दवन्ति चन्द्रकान्तादीनि परिगृधन्ते, धातवः। ॥१२॥ कनकादिधातवो गृह्यन्ते, धातवश्च प्रगलद्रत्नानि च धातुप्रगलद्रत्नानि, दीप्ताश्च ता औषधयश्च दीप्तौषधयः, धातुप्रगलद्रत्नानि
इच दीप्तौषधयश्च, ताः गुहासु यस्य स तथोच्यते, इह च संघमंदरगिरी हेतुशतान्येव धातवः, अन्वयव्यतिरेकलक्षणा हेतवो गृधन्ते,
प्रगलद्रनानि तु बायोपशमिकमावनिष्यन्दवन्ति श्रुतरत्नानि गृह्यन्ते, दीप्तोषधयस्तु विशुद्धा आमषिध्यादयो गृह्यन्ते, गुहास्तु
समवायाः प्ररूपणगुहा वा गृह्यन्ते, इति गाथार्थः॥ . द्वि संवर० गाहा (*१५-४६)। संवरश्चासौ वरश्च संवरवरः, संवरम्-प्रत्याख्यानरूपः सर्वप्राणातिपातादिविनिवृत्तिरूपत्वाकरः
असावेव कर्ममलक्षालनाज्जलमिव जलं संवरवरजलं तस्मात् प्रगलितं च तदुज्झरं च संवरवरजलप्रगलितोमरं, तथा च संवरवरजलादुपचारतः प्रगलति श्रुतज्ञानायुज्मरमिति, तदेव प्रविराजमानः हारो यस्य स तथाविधः, 'सावगजणे'त्यादि, रवन्तश्च ते मयूराश्च खन्मयूराः प्रचुराश्च ते रवन्मयूराब २ श्रावका एवं जनास्त एव प्रचुरवन्मरास्तनृत्यन्तीव कुहराणि यस्येति समासः, इह च स्तुतिस्तोत्रगन्धर्वादि रवणं कुहराणि शास्त्रमण्डपार्दानि गाथाः ।।।
विणयगाहा।।(*१६-४६) स्फुरन्तश्च ता विद्युतश्च स्फुरद्वितः, विनयेन नताः विनयनताः विनयनताश्च ते प्रवरमुनिवराश्चेति,
क
दीप अनुक्रम [१४-१६]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~25~