SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............. मूलं 1 / गाथा ||१२-१४|| प्रत सूत्रांक नन्दी चलन्द्रतया गाथा । ||१२१४|| धर्म एव वररत्नमण्डिता प्रधानरत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमाण्डितचामीकरमेखलाकः, क्रियायोजना पूर्ववदे-हैं। सूर्यस्याहारिभद्रीय व अवसेया, इह धर्मो द्विविधा, मूलगुणोचरगुणरूपः, तत्रोचरगुणधर्मो रत्नानि मूलगुणधर्मस्तु चामीकरमेखलेति, तथा च न राजते चलेन्द्र वृत्ती मूलगुणधर्मचामीकरमेखलोत्तरगुणधर्मरत्नभूषणविकलेति गाथार्थः ॥ - स्तवः नियमूसियगाहा १३-४५)।इहोत्सृतशब्दस्य व्यवहितः प्रयोगो द्रष्टव्यः, ततवैवं भवति-नियम एव कनकशिलातलानि-15 ॥११॥ नियमकनकचिलातलनि तेचितानि उज्ज्वलानि ज्वलन्ति चिन्तान्येव प्राकृतशैल्या कूटानि यस्मिन् स तथाविधः, इह च ४नियमः इन्द्रियनोइन्द्रियनियमः परिगृधते, उत्सृतानि अशुभाध्यवसायपरित्यागात् , उज्ज्वलानि प्रतिसमयं कर्ममलविगमा ज्वलन्ति सदा सूत्रार्थानुस्मरणरूपत्वात्, चिन्त्यते यैस्तानि चित्तानि, उक्तं च-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषित | दौस्तस्य शिष्टा विपत्तयः ॥ १॥" इति, वनं वृक्षसमुदायः, नन्दनं च तदनं च नन्दनवन, तत्र नन्वन्ति यत्र सुरसिद्धदैत्य४ विद्याधरादयस्तचंदनं चनमित्यशोकसहकारादिजालं, मनो हरतीति मनोहरं,लतावितानविविधपुष्पफलप्रवालायुपपेतस्यात्,नन्दनवन च | तन्मनोहरं चेति 'विशेषण विशेष्येण बहुल मिति समासः, तस्य, सुरभिश्चासौ शीलगन्धश्च सुरभिशीलगन्धः तेनाध्मातः व्याप्तो यः स & तथाविधस्तस्य क्रिया पूर्ववत् , इह च संघमंदरगिरेः सन्तोष एव नन्दनवनं, तथाहि-नन्दन्ति तत्र साधव इति, तदेव विविधामोषध्या४ दिलब्ध्युपतत्वान्मनोहरं तस्य सुरभिशीलगन्ध एचति, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणमिति गाथार्थः ॥ जीवदय० गाहा (१४-४५॥ जीवदयव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कन्दराणि वस्तुतस्तपस्विनिलयत्वात् , RC5HRSSBRAHAS दीप अनुक्रम | [१२-१४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~240
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy