SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ... मूलं 1 / गाथा ||१६-२१|| प्रत सूत्रांक गाथा । ||१६२१|| नन्दीलत एव स्फुरद्विाज्ज्वलन्ति शिखराणि यस्येति समासः, इह च विनयस्यान्तरतपोभेदत्वात्तपांस्येव स्फुरन्ति प्रावचनिकाचा 18 सूर्यस्याविशिष्टाचार्यादयः शिखराणि, "विविधगुणे'त्यादि, विविधा गुणा येषां ते विविधगुणाः, विशेषणान्यथाऽनुपपन्या साधवो हारिभद्रीय चलन्द्रतया वृत्ती गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् सत्त्वसुखहेतुधर्मफलप्रदानाच्च कल्पवृक्षकाः विविधगुणकल्पवृक्षकाः, फलभरश्च कुसुमानि च २४ स्तवः & विविधगुणकल्पवृक्षकाणां फलभरकुसुमानि २ तैयाकुलानि वनानि यस्येति समासः, इह च फलभरो धर्मफलभरो गृह्यते, कुसुमानित ॥१३॥ ऋद्धयो, वनानि गच्छा इति माथार्थः ।। गाणगाहा ।।(*१७-४६)।। ज्ञानं च तद्वरं च २ परमनिवृत्तिहतुत्वात् तदेव रत्नं दीप्यमानत्वात् कान्ता विमला वैडूर्यचूडा दयस्य स तथाविधः, दीप्यते यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात् , कान्ता भव्यजनमनोहारित्वाद् , विमला तदावरणा भावाद्, बन्देत्ति विनयप्रणतसंघमहामन्दरगिरेयन्माहात्म्यामिति, कर्मणि वा पष्ठीति गाथार्थः ॥ एवं संघनमस्कारा अपि प्रति-18 पादिताः, साम्प्रतमावलिका प्रतिपाद्यते, सा च त्रिविधा- तीर्थकरावलिका गणधरावलिका स्थविरावालिका च, तत्र तीर्थकराव-18 |लिका प्रतिपादयबाह वंदे० गाहा, विमल गाहा (०१८१९-४७)।। गाथाद्वयमपि निगदसिद्धं । गणधरावलिका तु या यस्य तीर्थकृतः सा ॥१३॥ प्रथमानुयोगानुसारेण द्रष्टव्येति, महावीरवर्द्धमानस्य पुनरियम्-'पढमेस्थ इंदभूई वीओ पुण होह अग्गिभूइत्ति । तइए य ट्रवाउभूई तओ वियत्ते सुहम्मे य ॥१॥ मंडिय मोरियपुत्ते अंकपिए चेव अपलभाया य। मेयज्जे य पभासे गण दीप अनुक्रम [१६-२१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ... अथ गणधर-आवलिका दर्शयते ~26~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy