SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१४६-१४८] / गाथा [११६-११८] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति श्रीअनुः हारि.वृत्ती प्रत सूत्रांक [१४६१४८] गाथा ||११६११८|| ॥१०९॥ | शुवाग्विगप्रयोगवान् । मंदप्रयोगो पृष्ठ पेषुवकास्वर्गाभिधायकः ।।१।।" एतेषां च विशेषोऽर्थप्रकरणादिगम्य इति यो यत्र विकरुपे अर्थविशेषो । घटते स तत्र नियोक्तव्य इति । 'से किं तं नामसंखे' त्यादि सूत्रासिद्ध, यावत् 'जाणगसरीरभवियसरीरतव्वइरिने रब्वसंखे तिविहे | संख्या | पण्णने इत्यादि, तद्यथा-एकभाविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायुःक्षयात्समनन्तरं शक्खेषु उत्पत्स्यते यः स परिगृयते, अधि- गणन कतरायुषस्तेपु उत्पत्यभावात् , बदायुष्कः पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्, अभिमुखनामगोत्रोऽन्तर्मुहर्गमिति संख्या च अस्मात्परतो भावसंखत्वभावादिति, को नया के सखमिच्छतीत्यादि सूत्रसिद्धं, नवरं नैगमव्यवहारी लोकव्यवहारपरत्वात् त्रिविधं शवमिच्छतः, जूसूत्रोऽतिप्रसङ्गभवात् द्विविध, शब्दादयः शुद्धतरत्वादतिप्रसङ्गनिवृत्त्यर्थमेवैकविधमिति । औपम्येन संख्यानं औपम्यसंख्या, अनेकार्थत्वाद्धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा, परिमाणसंख्या-प्रमाणकीर्तना, बानसंख्यापि शानकीर्त्तनैव, वयमपि निगदसिद्धं । 'से कि तं गणणसंख्या' इत्यादि, एतावन्त इति संख्यानं गणनसंख्या, एको गणना नोपैति तत्रान्तरेण एत्थ संख्या | वस्त्वित्येव प्रतीते, एकत्वसंख्याविषयत्वेऽपि वा प्रायोऽसंव्यवहार्यत्वादल्पत्वादत आह-द्विप्रभृति: संख्या, तयथा-संख्येय असंख्येयकं अनन्तकं, एत्य संखिज्जकं जहण्णादिगं तिविधमेव, असंखिज्जगं परिचादिगं तिहा काउं पुण एकोकं जहण्णादितिविहविगप्पेण नवविहं भवति, अणंतगंपि | एवं चेव, णबरं अर्णतगाणंतगस्स उकोसस्स असंभवत्तणओ अट्टविहं काववं, एवं मेए कए वेसिमा परूवणा कज्जति-'जहण्णगं संखिज्जगं है केत्तियं' इत्यादि कण्ठयं, 'से जहा णामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवा भण्णनि, सो य हेहा जोय-2॥१०॥ | णसहस्सावगाढो, रयणकंद जोयणसहस्सावगाढं भेत्तुं वेरकंडपतिहिओ, उरि पुण सो वेदियाकतो, वेदिययातो य उवरि सिहामयो कायव्यो, |जतो असतिमावि सव्वं बीयमेज सिहामयं विलु, सेस मुत्तसिद्ध, दीवसमुदाण उद्धारो पेप्पत्ति, सद्धरणमुद्धारः, तेहिं पल दीप अनुक्रम [२९९३१०] ~246
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy