________________
आगम
“अनुयोगद्वार - चूलिकासूत्र-२ (मूलं+वृत्तिः)
(४५)
.......... मूलं [१४५] / गाथा [११५] ..... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
प्रत सूत्रांक [१४५]
गाथा
॥११५||
श्रीअनुरवाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानुमपत्तेरनेकद्रव्यत्वानोजीवो जीवास्तिकायकदेश इत्यर्थः, एवं सम्धप्रवेशोऽपि भावनीय नये प्रदेश हारि.वृत्तो कि, एवं भणन्त साम्प्रतं शब्दे नानार्थशब्दरोहणान् समभिरून प्रति समभिरूळो भणनि-बद भणसि धर्मप्रदेशः स प्रवेशो धर्म इत्यादि तन्मे लादृष्टान्तः
भण, किमित्यत आइ-इह खलु बी समासौ संभवत:, तद्यथा-तस्पुरुषश्च कर्मधारयश्च, तन्न हायवे कवरेण समासेन भणसि, किं तत्पुरुषेण ॥१०८||
कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैव भण, दोषसंभवादित्यभिप्राय:, दोषसंभव श्वार्य-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदाऽऽपत्तिः, यथा राशः पुरुष इति, नेलस्य धारा शिलापुत्रस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत् उभयत्र दर्शनासंशये एवमेव दोपः, अब कर्मधारयेण ततो विशेषतो-विशेषेण भण-धर्मश्चासौ प्रदेश इति समानाधिकरण: कर्मधारयः, अत एवाह-स च प्रदेशो धर्मस्तव्यतिरिक्तत्वात्तस्य, एवं शेषेष्वपि भावनीयं, एवं भणन्तं समभिरूट एवम्भूतो भणति-यभणसि तत्तथा-तेन प्रकारेण सर्व-निर्षिशेष कृत्स्नमिति देशप्रदेशकल्पनावजितं प्रपूर्ण आत्मस्वरुपेणाविकलं निरवशेषं तदेवैकत्वानिरवयकं एकाहणगृहीत परिकल्पितभेदत्वादन्यतमाभिधानवालयं, देशोऽपि मे अवस्तु प्रदेशोऽपि मे अवस्तु, कल्पनायोगाद्, इदमत्र हृदयं-प्रदेशस्य प्रदेशिनो भेदो वा स्यादभेदोवा, यदि भेदस्तस्येति संबन्धो वाच्यः, स चातिप्रसंगदोषपदमस्तत्वादशक्यो वक्तुं, अथाभेदः पर्यायशब्दतया घटकुटशनवदुभयोरुच्चारणवैयर्य, तस्मादसमासमेकमेव वस्थिति, एवं निजनिजयचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिरः स्यात् न पुनरसद्माई गच्वेदिति, भणितं च-"निययवयणिज्जसमचार सब्बणया परबियालणे मोहा । ते पुण अपिट्टसमय वि भवंति सच्चे व अलिए वा ॥१॥ तदेतत्, प्रदेशष्टान्तेन नयप्रमाणं, तदेतत्रयप्रमाणं ।
से कितं संखप्पमाण' मित्यादि (१४६-२३०) संख्यावतेऽनयेति संख्या सैव प्रमाण, संख्या अनेकविधा प्रज्ञता, तद्यथा-नामसंख्ये- १०८॥ त्यादि, यह संख्याशखयोः ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात, गोशम्दन वागरश्म्यादिग्रहणवत्, उक्ताच-गोशब्द: पहाभूम्य
दीप अनुक्रम [२९८]
... अत्र 'संख्या प्रमाण'स्य भेदा: वर्णयते
~245