________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१४६-१४८] / गाथा [११६-११८] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१४६१४८] गाथा ||११६११८||
॥११०॥
श्रीअनुसामाणेहिं सरसकेहि दीवसमुदरा उद्धरितिति, तस्त्रमाणा गृह्यन्त इत्यर्थः, स्या-बद्धरणं किमर्थ १, नस्यसे, अणवाहितसळागप, उत्कृष्ट हारि वृत्तालारिमाणशापनार्थ, चोदगो पुरछति- जदि पढमपल्ले ओक्खित्ते पाखत्ते निहिते य सलागा ण पकनिष्पति तो किं पवितो?.टा सख्य में
उभयवे, पस अणवहितवपरिमाणदसणत्वं परूवितो, इदं च ज्ञापितं भवति-पढमत्तणतो पढमपल्ले अणवहाणभावोपल्यचतुष्क णस्थि, सलागापल्लो अणवडियसलागाण भरेयत्वो, जतो सुते पढमसलागा पढमअणवद्वियपल्लभेदे देसिया, अणवट्टियपल्यपरंपरसला-1 गाण संलप्पा लोगा भारता इत्यादि, असंलप्पत्ति ज संखिज्जे असंस्त्रिज्जे वा एगतरे पक्सेवेन शाक्यते तं असंळप्पंति, कही, उच्यते, उकोससंखेजस्स अविबहुचणओ सुतम्बवहारीण य अव्ववहारित्तणओ असंखिग्जामिव लक्खिज्जति, जम्हा य जइण्णपरित्तासंखिजगं ण पावति आगमपच्चक्सववहारिणो य संस्खेज्जववहारिणत्तणो असंलप्पा इनि भणितं, लोगति सलागापल्लागा, अहवा जहा दुगादि दससतसहस्सलक्खकोडियादिएहि रासीहि अहिलावेण गणणसंखसंववहारा कज्जंति, न तहा उपोसगसंखेज्जगेण आदिल्लगरासीहि य ओमत्यगपरिहाणीए जा सीसपहेलिअंको परिमाणरासी, एतहिं गणणामिलावर्सववहारे ण करजहाचि अतो एसे रासी असंलप्पा, इदं कारणमासम्ज भाणितं असंलप्पा लोगा भरिता इति, अहवा अणवद्वितसलागपडिसलागमहासलागपल्लाण सरूवे गुरुणा कते-भणिते सीसो पुरुचति-ते कई भरेयब्वा ?, गुरू आइ-- एवंविहसलागाण असंलप्पा लोगा भरिता, खेळप्पा नाम संमहा, ण संछप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि नकोसगं संखेजगंण पावतित्ति भणिते सीसो पुच्छति-कई उकोसगससेवजसरूवं जाणिवळी, उच्यते, से जहाणामए मंचे। इल्यादि, नवसंहारो एवं-अणवहितसमागादि-सागापरले पक्खिप्पमाणीहिं तयोः यः पहिसळागापरले. तसोनि महासलागापल्ले, होहोह
४ ॥११॥ | सलागा जा उपोसगसंखिज्जगं पाविदिति । इवाणि सकोसगसखिजगपरूवणथं पुनर म भण्णइ-जा मि मंचे आमलएहिं पखि-II
84564564564561%
दीप अनुक्रम [२९९३१०]
~247~