SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१४५] / गाथा [११५] ....... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | नये वसति दृष्टान्तः प्रत सूत्रांक [१४५] गाथा ॥११५|| श्रीजनु अमित्यादि, शब्दप्रधानत्वात् शब्दादयः शब्दनयाः,शब्दमर्वेऽन्यथावस्थित नेण्ठन्ति, शब्देनार्थ गमयन्तीत्यर्थः, आधास्तु अर्थप्रधानत्वादर्थनयाः,यथा- हारि.वृत्ती टाकथंचिच्छब्दनार्थोऽभिधीयते इति, अर्धन शब्द गमपन्तीति, अतोऽन्वर्यप्रधानत्वात् त्रयाणां शब्दसमभिरूढवम्भूतानां प्रस्थकार्याधिकारज्ञः । ॥१०६॥ प्रस्थका, वदव्यतिरिको ज्ञाता तलक्षण एवं गृह्यते, भावप्रधानत्वाच्छन्दादिनयानां, यस्य वा बलेन प्रस्थको निष्पद्यते इति, स चापि प्रस्थकशानोपयोगमन्तरेण न निष्पद्यत इत्यतोऽपि तज्ञोपयोग एव परमार्थत: प्रस्थकमितिच, अमीषां च सर्ववस्तु सात्मनि बरते भाम्यत्र, यथा | जीवे चेतना, भेयस्य मूर्तत्वादाधाराधेययोरनर्थान्तरत्या अर्थान्तरत्वे देशादिविकल्पैर्घश्ययोगान, प्रस्थका नियमेन शान तत्कर्ष काष्ठभाजने वर्तेत , समानाधिकरणस्यैवाभावादतः प्रस्थको मानमिति वस्त्वसंक्रमादपप्रयोग इत्योपयुक्तिविशेषयुक्तिस्तु प्रतीततन्मतानुसारतो वाच्येति, सदेतत्प्रस्थकदृष्टान्तेन । से किं तं वसहिदृष्टान्तेन, तपथा नाम कवित्पुरुष पाटलीपुत्रादौ वसंत कश्चित्पुरुषो वदेत्-का भवान वसतीति, अत्रैव नयमतान्युच्यन्ते, तत्र विशुद्धो नैगमो भणति-लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरग्ज्वात्मकत्वालोकादनान्तरत्वात् (लोकवास )व्यवहारदर्शनात् , एवं तिर्यग्लोकजम्बूद्वीपभारतवर्षदक्षिणा भरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भाषनीय, एवमुत्तरोत्तरभेवापेक्षया विशुद्धतरस्य नेगमस्य बसन बसति, तत्र नितीत्यर्थः, एवमेव व्यवहारस्थापि, लोकव्यवहारपरत्वान, लोके च नेह वसति प्रोपित इति व्यवहारदर्शनात् , संग्रहस्य विष्ठन्नपि संस्तारकोपगत:-स्तारकारूढः शयनक्रियावान् वसति, स च नयनिरूक्तिगम्य एक एव, जुसूत्रस्य येवाकाशप्रदेशेवगाढतेषु वसति, संस्तारकादिप्रदेशानां सदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिकमुक्तं, अन्वर्थपरिमापितत्वं च पूर्ववत् , त्रयाणां शब्दनयानामात्मनो भावे वसति, स्वस्वभावाऽनपानव वन त्तिकल्पनात् तदपोहे खेतस्थावस्तुत्वप्रसंगादिति, तदेतत् वसतिदृष्टान्तेन ।' से किंत' मित्यादि, अथ किं तत्पदेशदृष्टान्तेनी, प्रकृष्टो देशः प्रदेशः, निर्विभागो माग इत्यर्थः, स एव दृष्टान्तस्तेन, नवमतानि चिन्त्यन्ते, तत्र दीप अनुक्रम [२९८] ॥१०६॥ ~243
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy