________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............ मूलं [१४५] / गाथा [११५] ....... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
PI प्रस्थक
प्रत सूत्रांक [१४५]]
गाथा
॥११५||
श्रीअनु: विशुध्यमानकभेदाद् द्विधैव, तत्र अणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथान्यातं, अत्यव्यय नयप्रमाणे हारि.वृत्तौ याधातध्ये, आममिविधौ, याथातध्वनाभिषिधिना वा ख्यात, सदेतद् गुणप्रमाण ।
से कि त णयप्पमाणे' इत्यादि (१४५-२२२) वस्तुनाऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , विविधान्तः ॥१०५॥
प्राप्तमित्यत्र नैगमादिभदानयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाह-तद्यथा प्रस्थकदृष्टान्तेन, तयथा नाम कश्चित्पुरुषः परशु| कुठारं गृहीत्वा प्रस्थककाष्ठायाटबीमुखो गच्छेजा-यायात् , तं च कश्चित्तथाविधो दृष्ट्वा वस्-अभिदधीत क भवान् गच्छति , तत्रैव नयमतान्युच्यन्त, नत्राऽनेकगमो नैगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भगति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात्, तथा व्यवहारदर्शनात् , तं च कश्चिम्विन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनशि,
भावना प्राग्वत, एवं तक्षन्तं-सनू कुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या स्रष्टकं कुर्वाण एवमेव-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य तनामा उडियउत्ति-मामाहितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रल्यादिति, 'संग्रहस्ये त्यादि, सामान्य-181
मात्रपाद्दी संग्रहः चितो-धान्येन ब्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारेण मेयं समारूद यस्मिन्नाहितामेराकृतिगणत्वात् सत्र का महणाम्मेयसमारूया, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थामु च तद-12 भावायथोक्त एष प्रस्थकः इति, असावपि तत्प्तामान्यव्यतिरेफेण तविशेषाभावादेक एव, ऋजु वर्तमानसमयाभ्युपगमाइतीतानागतयोविनष्टानुत्पन्न-1 ॥१०५॥ खेनाकुटिल सूत्रयति ऋजुलबस्तस्य निष्फण्णस्वरुपा क्रियाहेतुः प्रस्थकोऽपि प्रस्थको बर्वमानस्तस्मिन्नेव मानादि अस्थकस्तथा प्रतीले प्रस्थकोऽयमिति व्यमहारदर्शनात्, नहातीतेनानुत्पन्नेम वा मामेन मेयम वार्थसिद्धिरित्यतो मानमेये वर्तमान एष प्रस्थक इति हदयं, त्रयाणां शब्दनयाना
दीप अनुक्रम [२९८]
XKINAR
... अथ 'नय'प्रमाणं वर्णयते
~242