SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं १४३-१४४] / गाथा [११३-११५] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१४३१४४] गाथा ||११३११५|| श्रीअनुत्व रं यावत्कथितं च, तत्र स्वल्पकाळामित्वरं, तवायचरमाईतीर्थयोरेवानारोपितत्रतस्थ शैक्षकस्य, यावत्कथाऽस्मनः तावत्कालं यावत्कथं, जाच-18 चारित्र हा जीवमित्यर्थः, वावत्कयमेव वावरकथितं तन्मध्यमाईतीर्थेषु विदेहवासिनां चेति । तथा दोपस्थापनम् , इस यत्र पूर्वपर्यायस्य छेदो महानतेषु ॥१०४॥ चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते, तभ साविचारं निरविचारं च, तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यहा तीर्थान्तरप्रतिपत्ती, यथा पार्श्वस्वामितीर्थाद्वर्द्धमानतीर्थ संक्रामतः, मूलपातिनो यत्पुनर्वतारोपणं तत्सातिचारम् , उभयं चैतदवस्थितकल्पे, नेतरस्मिन् । तथा परिहारः-तपोविशेषस्तेन विशुद्धं परिहारविमुद्ध, परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्ध, परिहारविशुद्धिकं चेति स्वार्थप्रत्ययोपादानात् , तदपि द्विधा-निर्विशमानकं निर्विष्टः कायो यस्ते निर्विष्कायाः स्वार्थिकप्रत्ययोपादानानिर्विष्टकायिकाः, तस्य वोढारः परिहारिकाश्चत्वारः चत्वारोऽनुपरिहारिकाः कल्पस्थितश्चेति नवको गणः, तत्र परिहारिकाणां निर्विशमानकं, अनुपरिहारिकाणां भजनया, निर्विष्टकायिकानां करूपस्थितस्य च, परिहारकाणां परिहारो जघन्यादि चतुर्थीदि त्रिविध तपः श्रीमशिशिरवर्षामु यथासंख्यं, जघन्यं चतुर्थे | षष्ठमष्टमं च मध्यम पष्ठमष्टमं दशमं च उत्कृष्टमष्टमं दशमं द्वादशं च, शेषाः पंचापि नियतभक्ताः प्रायेण, न तेषामुपवस्तव्यमिति नियमः, | भक्तं च सर्वेषामाचाम्लमेष, नान्यत् , एवं परिहारिकाणां षण्मासं तपः सत्प्रतिचरणं चानुपरिहारिकाणां, तत: पुनरितरेषां षण्मासं तपः, प्रति| चरणं चेतरेषां, निर्षिष्टकायानामित्यर्थः, कल्पस्थितस्यापि षण्मासं, इत्येवं मारष्टादशभिरेष कल्पः परिसमापितो भवति, कल्पपरिसमाप्तौ च त्रयी गतिरेषा-भूयस्तमेव कल्प प्रतिपयरन् जिनकल्पं या गणं वा प्रति गच्छेयुः, स्थितकस्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति । तथा सूक्ष्मसं ।।१०४॥ परायं, संपर्येति संसारमेभिरिति संपराया:-कोषादयः, लोभांशावशेषतया सूक्ष्मः संपरायो यत्रेति सूक्ष्मसंपरायः, इदमपि संक्किश्यमानक 4% 84-66-560-%2550 दीप अनुक्रम [२९३२९७] ~241
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy