________________
आगम (४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं १४३-१४४] / गाथा [११३-११५] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१४३१४४] गाथा ||११३११५||
श्रीअनुः नानन्तरागमः वलक्षणविरहात, किंतु परंपरागमः, इत्यनेन वैकान्सापौरुषेयागमव्यवच्छेदः, पौरुष वाल्यादिव्यापारजन्य, नभस्येव विशिष्ट
आगम हारि.वृत्तौ । शब्दानुपलब्धः, अभिव्यक्त्यभ्युपगमे व सर्ववचसामपौरुषेयत्वं, भाषाद्रष्याणां पदणाविना विशिष्टपरिणामाभ्युपगमाद्, पकं प-'गिण्डई या प्रमाणं
काइएणं णिसरति वह वाइएण जोगेण' मिस्यावि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति, सोऽयमागम इति निगमनं, सदेतत ज्ञानगुणप्रमाण । दर्शन ॥१०॥
'से किं तं दसणगुणप्पमाणे इत्यादि,दर्शनावरणकर्मक्षयोपशमादिजं सामाग्यमात्रग्रहणं दर्शन मिति उक्तं च "जं सामण्णाहणं भावाणं कटु नेयमाप्रमाणेच
आगारं । अविसेसिऊण अत्यं ईसणमिति बुधए समए ॥१॥"एतदेव आत्मगुणप्रमाणं च, इदं च चतुर्विध प्रज्ञा-चक्षुर्वर्शनादिभेदात्, तत्र चक्षुदर्शनं | | तावच्चक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येद्रियानुपधाते च तत्परिणामवत आत्मनो भवतीत्यत आह-चक्षुदर्शनतः घटादिष्वर्थेषु भवतीति शेषः, अनेन |च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्व घटादिविशेषाभिधानं कथंचित् तदनन्तरभूतसामान्यख्यापनार्थ उक्तंच| 'निर्विशेष विशेषाणां, प्रहो दर्शनमुच्यते' इत्यादि, एवमचक्षुर्शनं शेपेंद्रियसामान्योपलब्धिलवणं, अचक्षुर्दर्शनिनः आत्मभावे-जीवभावे भवतीत्यनेन ४ श्रोत्रादीनां प्राप्तकारितामाह, उक्तंच.पुहूं सुणइ सई रूवं पुण पासती अपुढ तु' इत्यादि, अवधिदर्शन-अवधिसामान्यग्रहणलक्षणं अवधिदर्शनिनः सर्वरूपिद्रव्येषु, 'रूपिष्ववधे' (तत्वा.१ अ.२८सू.) रिति वचनादसबैपर्यायेविवि ज्ञानापेक्षमेतत्तु (त् न) दर्शनोपयोगिनः विशेषत्वात्तवापि तद्वेदका इत्युपन्यासः, केवलदर्शनं केवलिनः, (अन्यत्र) सामान्याऽग्रहणसंभवात् श्योपशमोडूबत्वात् , पठ्यते च विशेषग्रहणादर्शनाभाव इति, तदेतदर्शनप्रमाणं । 'से कि त चारित्तगुणप्पमाण' मित्यादि, चरन्त्यनिन्दितमनेनेति चरित्रं चयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्म- ॥१०॥ क्षयाय चेष्टा इत्यर्थः, पंचविध प्राप्त, तच्च सामायिकमित्यादि, सर्वमप्येतदविशेषतः सामायिकमेव सत् छेदादिविशेषविशेष्यमाणमर्थतः | संज्ञात नानात्वं लभते, तत्रा विशेषणाभावात् सामान्यसंज्ञाशामेव चावतिष्ठते सामायिकमिति, तत्र सायद्ययोगविरतिमा सामायिक, तचे
दीप अनुक्रम [२९३२९७]
कस
|... अत्र 'प्रमाण'-अधिकार मध्ये 'चारित्र प्रमाणं वर्णयते
~240