SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४३ १४४] गाथा ||११३ ११५|| दीप अनुक्रम [२९३ २९७] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [१४३-१४४] / गाथा [११३-११५] .... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्तौ ॥१०२॥ प्रविष्टं 'विद्यर्हितं गृहस्थपारिष्ठापनिकया प्रचुरमापर्याप्तेः भक्तपानं यस्य स तथाविधं तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्त्तत इति, अनागतका महणं अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति सुवृष्टिरिति विशिष्टानाममीषां व्यभिचाराभावात् व्यत्ययः सूत्रं इत्युक्तमनुमानं 'से किं तं उम्मे इत्यादि, औपम्यं द्विविधं प्रज्ञतं, तद्यथा-साधम्योपनीतं च वैधम्योपनीतं च तत्र साधम्र्योोपनीतं त्रिविधं किंचित्साधम्र्म्यं प्रायः साधर्म्य सर्वसाधर्म्यं, किंचित्साधम्र्म्यं मन्दर सर्पपादीनां तत्र मंदरसर्वपयोर्मूर्तत्वं समुद्रगोष्पदयोः सोदकत्वं आदित्यस्वद्योतकयोः आकाशगमनोद्योतनत्वं चन्द्रकुंदयोः शुत्वं प्रायः साधयै तु गोगवययोरिति, ककुदखुरविषाणादेः समानत्वान्नचरं सकम्बलो गौवृत्तकंठस्तु गवय इति सर्वसाधर्म्य तु नास्ति, तदभेदप्रसंगात् प्रागुपन्यासानर्थक्यमाशंक्याह तथापि तस्य तेनैवोपम्यं क्रियते, तद्यथाऽहंसा अर्हता सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एव तेनोपमीयते, तथा व्यवहारसिद्धेः, तदेतत्साधर्म्यापनीतं, वैधम्र्योपनीतमपि त्रिविधं किंचिद् वैधम्यों पनीतं किंचिद्वैधन्यै शाबलेयबाहुलेययोशिनमित्तत्वात् जन्मादित एव शेषं तुल्यमेव प्रायोवैधर्म्यं वाबसपावसयोः जीवाजीयादिधर्मवैधम्र्म्यात्सत्त्वाद्याभिधानवर्णद्वयसाधर्म्य चास्त्येव सर्ववैधर्म्यं एतत्सकलातीतादिविसदृशं तत्प्रवृत्यभावादतस्तदपेक्षया वैधर्म्यमिति तदेतद्वैधर्म्यापनीतमित्युक्तं उपमानं । 'से किं तं आगमें' त्यादि, नंद्यध्ययनविवरणादवसेयं याव से तं लोउत्तरिये आगमे' अहवा आगमे तिविहे पन्नते, तंजा-सुतागमे' इत्यादि, तत्र च सूत्रमेवागमः सूत्रागमः तदभिधेयवार्थोऽर्थागमः तदुभयरूपः तदुभयागमः, अथवा आगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवागम आत्मागम यथाऽर्हतो भवत्यात्मागमः स्वयमेवोपलब्धेः गणधराणां सूत्रस्यात्मागमः अर्थस्यानन्तरागमः अनन्तरमेव भगवतः सकाशादपदानि श्रुत्वा स्वयमेव सूत्रप्रन्धनादिति, उक्त 'अत्यं भासइ अरहा सुत्तं गुषंति गणइरा विषण' मित्यादि, गणधर शिष्याणां जंबूयामिप्रभृतीनां सूत्रस्यानन्तरागमः गणधरादेव श्रुतेः अर्थस्य परंपरागमः गणधरेणैव व्यवधानात् तत ऊर्ध्व प्रभवाद्यपेक्षया सूत्रस्याप्यर्थस्यापि नात्माऽऽगमो , ~ 239 ~ औपम्य प्रमाणं ॥१०२॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy