SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .......... मूलं १४३-१४४] / गाथा [११३-११५] .... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१४३१४४] गाथा ||११३११५|| श्रीअनु०का नेत्युपमान, गुरुपारम्पयेणागच्छत्तीत्यागमः । अथैत व्याचष्टे-अथ किं तत्प्रत्यार, प्रत्यक्षं विविध प्रक्ष, नपपा-इंद्रियप्रत्यक्षं च नादंद्रियपरयक्षं का जायज्ञान हारि वृत्ताला च, सत्रेन्द्रियं-मोत्रादि, सन्निमित्तं यदलनिक शब्दाविज्ञान सार्वद्रियप्रत्यक्षं व्यावहारिक,नोईद्रिय प्रत्य तु यदात्मन एवालिङ्गिकमवध्यादीनि गुण ॥१०॥ समासार्थ, व्यासार्थस्तु नंद्यध्ययनविशेष विवरणादवायसेयः, अक्षराणि तु सुगमान्येव यावत्प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षं, अधुनाऽनुमान मान च मुच्यते-तथा चाद-से किसं अणुमाण?' अनुमानं त्रिविधं प्रशान, तयथा-पूर्ववत शेषवत इष्टमाधय॑वति । से कितं पुष्यवमित्यादि, विशेपत: पूर्वोपलब्ध लिभ पूर्वमित्युच्यते, तदस्यास्तीति पूर्ववत् , तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः, तथा चाह-'माता पुत्' इत्यादि (११४. २१२) माता पुर्व तथा नई पालयावस्थायां युवानं पुनरागतं कालान्तरण काचिन स्मृतिमवी प्रत्यभिजानीयात् मे पुत्रोऽयमित्यनुभिनुपात पूर्वलिगेनोक्तस्वरूपेण केनचित, यथा-'क्षतेन वे' यादि, मरपुत्रोऽयं तद साधारणलिंगक्षतोपलमध्यन्यथानुपपत्ते, साधयेवैधयंदृष्टान्तयोः सत्ततराभावाचयमहेतुरिनि रेन, न, हेनोः परमार्थनकलक्षणस्थान तत्प्रभाक्त एवमत्रोपलब्धेः, उक्तं च न्यायवादिना पुरुषचंद्रेण-"अनाथानुपपन्नत्वमा हेतोः स्वलक्षणम । सच्चारुवे हि त हर्मो, दृष्टान्तजयलक्षणः ॥ १॥ तदभाबेसराभ्यां तयोरेव स्खलक्षणायोगादिति भावना, तथा 'धूमादेर्यथापि स्यावां, सत्यासत्त्वे च लक्षणे । अन्यथानुपपन्नस्वानाधान्याजमणकता ||२|" किंच-"अन्यथानुपपन्नत्वं, यत्र तत्र येण किम? इत्यत्र बहु बक्ता, नपच प्रन्धविस्तरभयादन्यत्र च यत्नेनोकरवानाभिधीयत इति । प्रत्यक्षविपयत्वादेवस्यानुमानत्वकल्पनमयुक्त, न, पिण्डप-1* सिक्दित्तावपि पुत्री न पुत्र इति संदेहान पिंडमात्रस्य च प्रत्यक्षविषयत्वान मत्पुत्रोऽयमिति चाप्रतीते; मलिकखादिति कृतं प्रसंगन, प्रकृतं प्रस्तुमः, नवं क्षतमागन्तुको प्रण: लाञ्छनं मसतिलकाः प्रीतास्वदेसत्यूपवदिति । 'से कि सेसव' मित्यादि, उपयुक्तायोऽन्यः स सेप इति कार्यादि ॥१०॥ गृह्यते, तदस्याम्तीति शेपत्र, भावना पूर्ववदिनि, पंचविध प्रज्ञम, तद्यथा 'कार्येणे' स्यादि, तत्र कार्थक कारणानुमानं यथा इय:-अश्व: हिसितेनर का दीप अनुक्रम [२९३२९७] ~237
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy