________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१४३-१४४] / गाथा [११३-११५] ... - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१४३१४४] गाथा ||११३११५||
श्रीअनु० कारणं', जेण महादंडए वेमाणिया एहितो असंसेज्जगुणहीणा चेव भण्णति, एतेहिखो व णेशया असंखिवजगुणभहिअन्तिभाव प्रमाणे हारि वृत्ती जमिहं समयविरुद्धं बद्धं बुद्धि (खि) विकलेण होजाहिजिणवयणबिहन्नू खमिकणं मे पसोर्षितु ॥ १॥ सरीरपदस्म चुण्णी जिण मह- मेदाः
लाखमासमणकया समचा, से ते कालप्पमाणेति, उक्तं कालप्रमाणं ।। ॥ ९९ ॥
साम्प्रतं भावप्रमाणमभिषिमुराह-से किं तं भावप्पमाणे' इत्यादि (१४३-२१०) भयनं भूतिवा भावो वर्णादिवानादि, प्रमिति: प्रमीयतेऽनेन प्रमाणोतीति वा प्रमाण, सत्तरच भाव एवं प्रमाणं भावप्रमाण, त्रिविध प्रज्ञप्तं (१४४-२१) तयथा-ज्ञानमेव प्रमाणं तस्य वाप्रमाण ज्ञानपमाणं, गुणप्रमाणमित्यावि, गुणनं गुणः स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाकच प्रमाणं, प्रमीयते गुणद्रव्यमिति, तथा नीतयो नयाः अनन्तधर्मात्मकस्थ वस्तुन एकांशपरिच्छिचयः तविषया वा ते एव वा प्रमाणं णयप्रमाण, नय समुदायारमकत्यादि स्यावादस्य समुदायसमुदायिनोः कथंचिवभेदेन नया एवं प्रमाण नयप्रमाणं, संख्याप्रमाणं नयसंख्येति वाऽन्ये, नयानां प्रमाणं नवप्रमाणमितिकृत्वा,
संख्यानं संख्या सैव प्रमाणहेतुत्वासषेदनापेक्षया स्वतस्तदात्मकत्वारच प्रमाण संख्याप्रमाणं, आह-संख्या गुण एक, यत उक्तं-'संख्यापरिDIमाण इत्यादि, तस्विमर्थे भेदाभिधानमिति', उच्यते, प्राकृतशेल्या रमानश्रुतावप्यनकार्थताप्रतिपादनाथ, यक्ष्यति च भेदत: संख्यामप्यधित्यानेकार्थतामिति, शेषं सूत्रसिद्ध याबदजीवगुणप्रमाणं । जीवगुणप्रमाणं विविध प्रज्ञतं, ज्ञानगुणपमाणमित्यादि, सानादीनां शानदर्शनयोः सामान्येन सदनित्यात चारित्रस्यापि सिध्याच्यफलापक्षयोपचारेण तद्धावा
वर्तिनो गुणाः सहवर्सिन: पर्याया इत्येतदव्यापकमेय, परिस्थूरदेशनाविषयत्वान् , भावस्ता क्षणमिति न दोषः। 'से कित' मित्वादि, अथ कि द्रवज्ञानगुणप्रमाण?, तज्ञानगुणप्रमाण पतुर्षिध प्रक्षप्त, तद्यथा-प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यर्थ, अनुमीयवेऽनेनेत्यनुमान, उपमीयतेऽने
R-01
दीप अनुक्रम [२९३
२९७]
Es.
~236~