________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१३८-१४२] / गाथा [१०७-११२] .... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
4454
प्रत सूत्रांक [१३८१४२] गाथा ||१०७११२||
मानं
श्रीअनुविक्वंमसू, कि वक्तव्येति याक्वशेषः, कंठ, कि कारणी, पंचेदियतिरियओरालियसिद्धरणओ, जम्हा महाबए पंचदियातिरियणपुंसहितो वैक्रिय हारि.वृत्ता असंखेन्जगुणहीणा वाणमंतरा पदिज्जति, एवं विसभसूतीवि तेसिं तो सेहितो असंखेजगुणहीणा चेव भाणिवघ्या । इदाणिं
शरीरि॥ ९८॥
पलिभागो-संखेजजोवणसतबापलिभागो पतरस्स, जे भणितं संजजोयणवम्गमेते पलिमागे एकके वाणमंतरे ठविग्जति, सम्मेत्तपलिभागण पेष अवहीर तित्ति । 'जोइसियाण' भिस्यादि, जोइसियाण वेचब्बिया पबेल्ख्या असंखिजा असंखिताहिं यस्सपिणीओसपिणीहि अवहीरति कालतो, पेचओ असंगजामो सेढीओ पयरस्त असंविग्यतिभागोति, तहेव सेलियाण सेड़ीण विक्खंभसूई, किं वक्तव्येति वाक्यशेषः किं चात? भूयते जम्हा वाणमंतरेहिंसो जोइसिया संखिज्जगुणा पदिम्जंनि सम्दा पिक्संभसूषिवेलि सेदितो। संखेजगुणा चेव भण्णा, णवरं परिभागविसेसो जहा बेछप्पण्णगुलसते वगपलिभागो पतरस्स, एबतिए २ पलिभागे ठपिनमाणो एकको जोइसिओ सम्वेहिं सव्वं पतरं परिग्जइ बहेष सोदिग्मतिथि, जोइसियाणं याणमंतेरहितो असीखज्जगुणहीणो पलिभागो संखेम्जगुण बहिया। सूई । 'माणिय' इत्यादि, वेमाणियाण पब्बिया पद्धेल्ळया असंखेज्जा कालो तहेव खेतओ असपेजतिभागो, वासि सहीण विक्खभः। अलवितियवग्यमूलं तश्यवग्गमूलपापण्णं, अहवा अन्नं अंगुलिनईयवामूलघणपमाणमेचओ खेदीओ सहेय, अंगुलविक्खंभवेत्तवत्तिणोला सेदिरासिस्स पदमवग्गमूल रितियंतइवचनत्य जावं असंखंज्जाइंति, तेसिपि जे वितिय वगमूलसेदिपवेसरासिस (तं नइएण) पगुणिज्जति
गुणिते हो तत्तियाओ सेढीओ विक्रम भवति, पइयस्स वा वग्गमूलस्स.ओ घणो एथतियानो या विक्वंभई, निदरिमणं तहेव, राबडप्पण्णसतमंगालेतस्स पढमवगमूल सोलस, वितिय नपण गुणितं अट्ट भवति, तस्य वितिएण गुणित, ते च अट्ट, ततियस्सवि घणो, सोऽशविते अह एव, एया सम्माव ओ असंखेगा रासी दहव्वा, एवमेयं वेमाणियापमाणं णेश्यप्पमाणाओ असंखिजगुणहाणं भवति, ATM
दीप अनुक्रम [२७९२९२]
EGRANEER
~2350