________________
आगम
(४५)
प्रत
सूत्रांक
[१३८
१४२]
गाथा
||१०७
११२||
दीप
अनुक्रम
[२७९
२९२]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं [१३८-१४२ ] / गाथा [ १०४-११२] .....
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि. वृत्ती ॥ ८९ ॥
उरालियाई मुकाई जाव अधिकलाई ताव घेप्यंति, तो तेसिं अनंतकालवल्याणाभावतो अणतत्तणं ण पावर, अह जे जीवेहिं पोम्गला ओरालियक्षेण चेतुं मुक्का तीतद्वार तेसिं गद्दणं, एवं सब्बे पोधाला गहणभावावण्णा, एवं जं तं भण्णति अभवसिद्धी एहिंतो अनंतगुणा सिद्धाणमअंतभागोत्ति तं विरुझति, एवं सब्वजविहितो बहुए अतत्तं पावति, आयरिय आह ण य अविकलाणामेव केवलाण गहणं एतं. य ओरालियगद्दणमुक्काणं सव्यपोग्गलाणं, किंतु जं सरीरमोरालियं जीवणं मुकं होति तं अणतभेदभिष्णं यो ति जाव ते य पोम्पला तं जीवजिब्बत्तियं ओरालियं ओरालियसरी रकायप्पओगंण मुयंति, ण जाव अण्णपरिणामेण परिणमंति, ताब ताई पत्तेयं २ सरीराई भण्णंति, एवमेकेक्स्स ओरालियसरीरस्स अनंतभेदभिण्णत्तणओ अनंताई ओगलियस राई भवंति तत्थ जाई दब्वाई तमोराडियसरी रप्पओगं मुवंति ताई मोतुं सेसाई ओरालियं चैव सरीरतेोवचरिज्जति कहे ?, आयरिय आह-लवणादिवत् यथा लवणत्य तुला ढककुडवादिष्वपि लवणोपचारः एवं यावदेकसर्करायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यंगोपचारः लवणगुडादिवत् एवमन तान्यैौदारिकादीनि त्राह कथं पुनः तान्यनन्त लोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगात इति, अत्रेोच्यते, यबैकप्रदीपार्थिव भवनावभासिन्येषामव्यतिहूनां प्रदीपानामपिस्तत्रैवानुप्रविशत्यम्योअन्याविरोधात् एवमोदारिकान्यपीति एवं सर्वशरीरेष्वप्यायोज्यनिति, अन्नाह किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् द्रव्यादिभिरेव न क्रियते, कालान्तरावस्थायित्वेन पुलानां सरीरोपचया इतिकृत्वा कालो गरीयान् तस्मा उदादिभिरुपसंख्यानमिति । ओरा लियाई ओहियाई दुबिहाईपि, जयाई ओहियओरालियाई एवं सव्वेसिपि एगिंदियाणं भाणियब्वाई, किं कारणं ?, हे ओरालियाईपि ते भेव पच्च बुरुचंति ।
~ 226~
मुक्तौदारिकाणि
।। ८९ ।।