________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
.......... मूलं [१३८-१४२] / गाथा [१०७-११२] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
हारि.वृत्ती
शरीरे
प्रत सूत्रांक [१३८१४२] गाथा ||१०७११२||
॥८८
S
श्रीअनु वागो (गारो) कम्मणमट्टविहविचित्तकम्मणिफण्णं । सव्वेसि सरीराणं कारणभूवं मुणेयव्वं ॥ ८॥ अत्राह-किं पुनरयमौदारिकादिः क्रमः, औदारिक
अत्रोच्यते, परं परं सूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एवौदारिकादि: क्रमः, 'केवइया णं मैते ओरालियसरीरादा पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काणि दबनेत्तकालभावहिं साहिज्जति, द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि-| प्रतरादिना, कालेनाबलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाकच वर्णादीनामन्यत्र चोक्तत्वात् , 'उरालिया दुविहा
विचार वद्धिल्लया मुकिल्लया, बद्धं गृहीतमुपातमित्यनन्तरं, तत्थ जे ते बद्धेल्लया इत्यादि सूत्रं । इदानीमर्थतः सखेज्जा असंखेज्जा ण तरंति संखातुं पत्तिएण जहा इत्तिया णाम कोडिप्पमितिहि ततोऽवि कालादीहिं साहिज्जति, काळतो वा समए समए एकोकं सरीरमवहीरमाणमसंने जाहि। | उस्साप्पिीओसप्पिणीहि अवहीरंति, खिचओवि असंखेज्जा लोगा, जे यद्धिमा हिवि जइवि एक पदेसे सर्गरमेककं ठविमति ततोविय
असंखज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारस्थं अप्पणप्पणियाहि ओगाहणाहिं ठविति, आह-कहमणताणमोगलसरीरीणं असंख
ज्जाई सरीराई भवंति?, आयरिय आह-पत्चेयसरीरा असंखेउजा, तेसिं सरीरावि ताव एवइया चेव बवेजया, मुक्छेल्लया अणंता, कालपरिसंलाखाणं अर्णवाणं जस्सप्पिणीअवसपिणीणं समयरासिप्पमाणमत्ताई, खेत्तपरिसंखाणं अणताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमा
णमेत्ताई, दव्बओ परिसंस्खाणं अभव्यसिद्धियजीवरासीओ अर्णतगुणाई, ता कि सिद्धरासिप्पमाणमेचाई होज्जा ?, भण्णति-सिद्धाण अणतभागमेत्ताई, आह-ता किं परिवडियसम्मरिहिरासिप्पमाणाई होज्जा , सेसि दोहवि राणि मज्झे पाहिज्जतित्ति का भण्णइ-जदि तप्पमा
का॥८८॥ णा होताई ततो तेसिं चेव निदेसो होति, तम्हा ण तप्पमाणाई, तो कि तेसिं हेट्ठा होज्जा', भण्णइ-फयाई हेवा कयाई स्वरि होति कदाई तुल्लाई, तेण सदाऽनियतत्वान् ण णिरुचकालं तापमाणति ण तरिइ वोत्तुं, आह-कह मुकाई अणंताई भवंति उरालियाई १, जदि ताव |
दीप अनुक्रम [२७९२९२]
~225