SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१३८-१४२] / गाथा [१०७-११२] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: श्रीअनु० प्रत सूत्रांक [१३८१४२] गाथा ||१०७११२|| FE IN व गृधन्ते, असंख्येयप्रदेशात्मकत्वासच बहुवचन, अद्धासमय इनि वर्तमानकाला, अतीतानागतयोपिनष्टानुत्पमत्वादिति ।। शरीरपार्क हारि.वृत्तीला 'कति ण भंते ! सरीरा' इत्यादि (१४२-१९५) का पुनरस्य प्रस्ताव इति, उच्यते, जीवख्याधिकारस्य प्रक्रान्तत्वात्सरीराणामपि प; | सतुभयरूपत्वादयसर इति, व्याख्या पास्य पदस्यापि पूर्वाचार्यकृतैव, न किंचिदधिक क्रियत इति, 'ओरालिय' इत्यावि, शीर्यत इति शरीरं, तत्थ ताव उदारं तराळ उरलं नरालिय वा उदारियं, तित्थगरगणधरसरीराई पडुच्च उदार, उदारं नाम प्रधान, उरालं नाम विस्तरालं, | विशालंति वा जे भणित होति, कई, सातिरेगजोयणसहस्समबतियापमाणमोरालियं अण्णमेहमिचं णस्थि, वेठब्वियं होग्जा हक्यमाहिया अवाहियं पंचधणुसते, इमं पुण अवहितपमाणं अतिरेगोयणसहस्सं वनस्पत्यादीनामिति, उरलं नाम स्वल्पप्रदेशोपचितत्वाद् वृहत्वाकच VIभिण्डवत, उरालं नाम मांसास्थिस्नाप्यायवयवद्धत्वात किये विविधा विशिष्ठा का क्रिया विकिया, विक्रियायां भवं वैक्रिय, विविध विशिष्ट | वा कुर्वति तदिति वैकुर्विक, आहियत इस्याहारक, गृह्यते इत्यर्थः, कार्यपरिसमामेश्व पुनर्मुच्यते याचितोपकरणवत , तेजोमावस्तैजसं, रसायाहारपाकजननं निबंधने घ, कर्मणो विकार: कार्मण, अष्टविधकर्मनिष्पन्न सकलशरीरनिबंधनं च, उक्तंच- तत्वोवारमुरालं उरल ओरालमहब विष्णेयं । आगळियति पदम पटुकच तित्वेसरसरीरं ॥ १।। भण्णह य तहोरालं बित्थरवंत बणस्तात पप्प । पर एहमे विसाति ॥२॥ उरवपदेसोचियपि महजग जहा भें। मसहिण्डारबळ उरालियं समयपरिभासा ॥ ३ ॥ विविहान बिसिहगा वा किरिया विकिरिय ती तमिहा नियमा विवाधियं पुण णारगदेवाण पयतीए ।। ४ ।। फज्जभि समुप्पण्णे सुयकेवलिणा ॥८७ विसिट्ठलद्धीय । जं एस्थ आरिजा भणति आहारयं तं तु ।। ५ ।। पाणिदयरिद्विसंदरिसणत्यमत्वावगणहे वा । संसयवोच्छयत्या दिगमणं जिणपायमूलंमि ॥६॥सबस्स उम्दसिद्धं रसादिभाहारपागजणणं च । यगलद्धिानिमित्तं तेयगं होइ नायव्वं ।। ७ ।। कम्मवि RESEARE दीप अनुक्रम [२७९२९२] ... अथ 'शरीरस्य पंच-भेदानां वर्णनं प्रस्तूयते ~224
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy