SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१३८-१४२] / गाथा [१०७-११२] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: उद्धाराद्वा प्रत सूत्रांक [१३८१४२] गाथा ||१०७११२|| श्रीअनु०४ मित्यादि, पावरपृथिवीकायिकपर्याप्तकशरीरतुल्यानीति वृद्धवादः, शेष निगदसिद्धं यावत् 'जावइया अद्धाइज्जाण' मिस्यापि, यावन्तोऽतृतीये-18 हारि.वृत्तासागरेश्वपोडारसमया पालामापोखारोपळक्षिताः समया आपोद्वारसमयाः एतावन्तो विगुणतिगुणविष्कंभा द्वीपसमुद्रा आपोद्वारेण प्रज्ञप्ता, थत्रपल्योअसंख्येया इत्यर्थः, उक्तमपोद्वारपल्यापमं, अज्ञापल्योपमं तु प्रायो निगदसिद्धमेव, नवरं स्थीयते अनयेत्यायुष्कर्मपरिणत्या नारकादिभवे॥८६॥ पमानि बिति स्थितिः, जीविसमायुष्कभिस्यनर्थान्तरं, यद्यपि कायादियोगगृहीतानां कर्मपुद्रलानां ज्ञानावरणादिरूपेण परिणामितानां वदवस्थानं सा| स्थितिः तथाप्युक्तपुद्गलानुभवनमेव जीवितमिति तब रूढितः इयमेव स्थितिरिति, पज्जचापज्जतगविभागो य एसो-णारगा करणपज्जत्तीय चेव अपज्जत्तगा हवंति, ते य अंतोमुत्तं, लाई पुण पडुकच णियमा पम्जतगा पेय, सओ अपज्जत्तगकालो सब्वाउगातो अबाणिज्जति, सेसो | य पज्जत्तगसमयोति, एवं सञ्चत्य दब्ब, एवं देवावि करणपग्जचीए चेव अपनाचगा दहब्वा, लद्धि पुण पडुकच णियमा पक्जत्तगा चेव, गम्भवतियपंचिनिया पुण तिरिया मणुया य जे असंखेचावासाउया ते करणपजसीए चेव अपग्जत्तगा बहन्या इति, कंच-नारगदेवा || तिरिमणुग गम्भजा जे असंखवासाऊ । एते उ अपजचा उववाते चेव बोल्वा ॥१॥सेसा तिरियमणुस्सा लदि पप्पोववायकाले वा । | दुहओविय भइयव्वा पन्जनियरे य जिणवयर्ण ॥ २ ॥,' इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव, वरं अप्फुण्णा वा अणफुण्णा बचि VIअत्र अप्फुण्णा-फूटा आक्रान्ता इंगियावद्विपरीतं अणफुण्णा, आह-ययेते सर्वेऽपि परिगृहाते किवालाप्रै प्रयोजए. उच्यते, एतद्रष्टियादे द्रव्य-12 मानोपयोगि, स्पृष्टास्पृष्टैश्च भेदेन मीर्यत इति प्रयोजनं, फूष्माण्डानि-पुंस्फलानि मातुलिंगानि-बीजपुरकाणि, अस्पृष्टाश्च, क्षेत्रप्रदेशापेक्षया IM॥८६॥ वालाप्राणां बादरत्वादिति, 'धम्मत्थिकाए' इत्यादि, (१४१-१९३) धर्मास्तिकायादयः प्राग्निरूपितशब्दार्था एव, णवरं धर्मास्तिकायः संग्रहनयाभिप्रायारेक एब, धर्मास्तिकायस्य व्यवहारनयाभिप्रायादेशादिविभागः, धर्मास्तिकायस्य प्रदेशा इति, अजुसूत्रनयाभिप्रायावन्त्या दीप अनुक्रम [२७९२९२] ~223
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy