________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१३८-१४२ / गाथा [१०७-११२] ... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१३८१४२] गाथा ||१०७११२||
श्रीअनु। उत्कृष्ट सप्तरात्रिकाणां भूतो वालापकोटीनामिति प्रायोग्या, तत्रैकाहिक्यो मुण्डिते शिरस्यकेनाहा या भवतीति, एवं शेषेष्वपि भावना कार्येति ।।
लिपस्योपम हारि.तोका कथंभूत १, इत्याह-'सम्मढे समिचिए' ति सम्मृष्ट:-आकर्णभृतः प्रचविशेषानिविता, किंबहुना ', इत्थं भृतोऽसौ येन तानि वालाप्राणि 18
मानिदेहेत् , नापि वायुईरेत् , न कुथेयुः, प्रचयविशेषात्सुपिराभावाद्वायोरसंभवान्नासारतां गच्छयुरित्यर्थः,न विध्वंसेरन् ,अत एव न कतिपयपरिशा|टमप्यागच्छेयुः, अत एव पूतित्वेनार्थाद्विभक्तिपरिणामः ततश्च पूतिभावं न कदाचिदागच्छेयुः, अथवा न पूतित्वेन कदाचित्परिणमेयुः, 'तणं बाल
ग्गा समए ततस्तेभ्यो बालाप्रेभ्य: समय २ एकैकं बालाप्रमपहत्य कालो मीयत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो नीरजा निर्लेपो निष्ठितो भवति एवावान् कालो व्यावहारिफापोद्धारपस्यौपममुच्यते इति शेषः, तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठागारः स्वल्पवालामभावेऽपि क्षीण' इत्युच्यते तदभावज्ञापनार्थ आह-नीरजाः, एवमपि कदाचित्कवितसूक्ष्मवालापावयवसंभव इति तदपोहायाहनिर्लेप इति, एवं त्रिभिः प्रकारैः विरित्तो निष्ठितः इत्युच्यते, रसवतीदृष्टान्तेन चैतद्भावनीय, पकार्थिकानि वा एतानि, 'सेच' मित्यादि निग-18 मनं, शेष सूत्रसिद्धं, यावत् नास्ति किंचित्प्रयोजनमिति, अनोपन्यासानर्थकताप्रतिषेधायाह-केवलं तु प्रज्ञापनार्थ प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः, आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात् , उच्यते, सूक्ष्मपल्योपमोपयोगित्वात्सप्रयोजनैव प्ररूपणे-18
त्यदोषः, वक्ष्यति च 'तत्थ णं एगमेगे वालग्गे' इत्यादि, आह-एवमपि नास्ति किंचित्प्रयोजनमित्युक्तमयुक्तमस्यैव प्रयोजनवाद्, एतदेवं, पता#वतः प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति, शेषमुत्तानार्थ यावत्तानि वालापाण्यसंख्ययखंडीकृतानि दृष्ट्यवगा-IN||८५ ॥
हनातोऽसंख्येयभागमात्राणि, एतदुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनः छद्मस्थः पश्यति तदसंख्येयभागमात्राणीति, अथवा क्षेत्रमधि| कृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येवगुणानि, अयमत्र भावार्थ:-सूक्ष्मपनकजीवावगाहनाक्षेत्रावसंख्येषगुणक्षेत्रावगाहनाना
दीप अनुक्रम [२७९२९२]
~222