________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१३५-१३७] / गाथा [१०३-१०६] .... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१३५
१३७]
॥८४॥
नापल्योपमं
गाथा ||१०३१०६||
उच्वासमानेन मुहूर्तमाह-'तिष्णि सहस्सा' गाहा-(*१०६-१७९ ) सचर्हि करसासहि थोवो सत्त थोवा य लवे, सत्चथोवेण गुणितस्स-11 विजया लवे अउष्णपणं उस्सासा लवे, मुहचे य सत्तहत्तर लवा भवंति, ते अउणपण्णासाए गुणिता एयप्पमाणा हवंति, शेष निगदसिद्धला यावत् एतावता चेव गणितस्स सवओगो इमो-अंतोमुत्तादिया जाब पुब्बकोविचि, एतानि धम्मचरणकालं पच नरसिरियाण आउपरिणाम
निरूपणं ४ करणे उवउज्जति, णारगभवणवंतराणं दसवाससहस्सादिया, उवउर्जति आउयनिताए तुलियाविया सीसपहेलियता, एते प्रायसो पुव्वगतेसु५ जवितेमु आउसेडीए उवउज्जविन्ति ।।
से कि त उवमय' ति ( १३८-१८०) उपमया निवृत्तमोपमिक, उपमामन्तरेण यत्कालप्रमाणमनतिशविना प्रहीतुं न शक्यते तदोप-1 ४ मिकमिति भावः, तरच विधा-पल्योपर्म सागरोपमं च, तत्र धान्यपल्यवत्पल्यः तेनोपमा यस्मिस्तत्पल्यापमं, तथाऽर्थत: सागरेणोपमा यस्मिन् | * तत्सागरोपम, सागरवन्महत्परिणामेनेत्यर्थः । तत्र पल्योपमं विधा-'उद्धारपलिओवम इस्यादि, तत्र उद्धारो वालाणां तत्खण्डानां वा अपोद्धरण
मुच्यते, वद्विषयं तत्प्रधानं वा पल्योपमं नद्धारपल्योपम, तथाऽद्धति कालाख्या, ततश्च वालापाणां तत्वंटानां च वर्षशतोद्धरणादद्वापल्यस्तेनोपमा र यस्मिन् , अथवाऽद्धा-आयुःकालः सेाऽनेन नारकादीनामानीयत इत्यद्धापल्योपमं, तथा क्षेत्रमित्याकाशं, सतश्च प्रतिसमयमुभयथापि क्षेत्रप्रदेशापहारे
क्षेत्रपल्योपममिति । 'से किंतं उद्धारपलिओवमें अपोद्धारपल्योपमं द्विविधं प्रश्न, तयथा-संबकरणात् सूक्ष्म, बादराणां व्यावहारिकत्वात् व्यावहारिक, प्ररूपणामात्रव्यवहारोपयोगित्वाचावहारिकमिति, 'से ठप्पे' ति सूक्ष्मं तिपतु तावद् व्यावहारिकप्ररूपणापूर्वकत्वादेतत्परूपणाया इत्यतः पश्चात्परूपयिष्यामः, तत्र यत्तन्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षण, तद्यथा नाम पल्यः स्यात् योजनं आयामविष्कम्भाभ्यां, वृत्तत्वात ,योजनमूलमुच्चत्वेन अवगाहनतयेति भावना,तयोजनं त्रिगुण सत्रिभागं परित्येष्ण,परिधिमधिकृत्येत्यर्थः स एकाहिकव्याहिकव्याहिकादीनां |
दीप अनुक्रम [२७१
२७८]
~221