SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१३५-१३७] / गाथा [१०३-१०६] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१३५ श्रीअनु हारि.ची १३७] ॥८३॥ गाथा 5523 ||१०३१०६|| जैनशब्दों शीप्रवचनाछेक:-प्रयोगशः दक्ष:-शीघ्रकारी प्राप्तार्थ:-अधिगतकर्मनिष्ठां गता, प्राश इत्यन्ये, कुशल-आलोचितकारी मेधावी- मथुन- समयदृष्टकर्मशः निपुणा-पायारम्भका निपुणशिल्पोपगत:-सूक्ष्मशिल्पसमन्वितः, स इत्थभूतः एका महती पटशाटिका वा पट्टशाटकं वा श्लक्ष्णतया निरूपणं | पटशाटिकेति भेदेनाभिधान, गृहीत्वा 'सयराह मिति सकृद् झदिति रुत्वत्यर्थः, हस्तमात्रमपि उत्सारयेत् पाटयेदित्यर्थः । तत्र चोदक:-शिष्यः प्रज्ञापयतीति प्रज्ञापको गुरुस्तमेवमुक्तवान्-कि?, येन कालेन तेन तुम्नवायदारकेण तस्याः पदशाटिकाया सबस्तमात्रमपसारित-पाटितमसी समय * इति?, प्रज्ञापक आह-'नायमर्थः समः' नैतदेवामित्युक्तं भवति, कस्मादिति प्रष्ट उपपत्तिमाह-यस्मात्संख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत् , पटशाटिका निष्पद्यते, तत्र वरिल्लात्ति-उपरितने तंती अरिखने-अविदारिते 'हेडिल्ले ति अधस्तनस्तम्तुर्न छिचते, अन्यस्मिन्काले आयोऽन्यस्मिश्चापरस्तस्मायसी समयो न भवति, एतच्च प्रत्यक्षप्रतीतं, संघातस्त्वनंतानां परमाणूनां विशिष्टैकपरिणामयोगस्तेषामनन्तानां संघा-17 वानां संयोगा-समुदयस्तेषां समुदयानां याऽन्योऽन्यानुगतिरसौ समितिस्तेषामेकद्रव्यनिवृत्तिसमागमेन पटः निष्पद्यत इनि, समयस्य चातोऽपि सूक्ष्मत्वात् , परमाणुन्यतिक्रान्तिलक्षणकाळ एकसमय इति, न, पाटकप्रयत्नस्याचिंत्यसक्तियुक्तत्वाद्, अभागे च तन्सुविसंघातोपपत्तेस्तुल्यप्रयनप्रवृत्तानवरतप्रवृत्तगंत्रतुल्यकालेनेष्टदेशप्राप्युपलब्धेः प्रयत्नविशेषसिदिईद्वचनाश, उक्तंच-बागमधोपपत्चिश्व, संपूर्ण दृष्टिलक्षणम् | अती-18 न्द्रियाणामर्थानां, मद्रावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्त दोषशयाद्विदुः । वीतरागोऽनृतं वाक्यं, न यात्विसंभवात् ॥२॥ उपपत्तिभवेणुक्तिर्या सद्भावप्रसेधिका । सा वन्वयव्यतिरेकलक्षणा सूरिभिः स्मृते ॥३॥" ति, निदर्शनं चेहोभयमपि, असं विस्तरेण, गमनिकामात्रमेतत् , शेष सूत्रसिद्धं यावत् 'हहस्से त्यावि(०१०४-१५८)शष्टस्य-तुष्टस्य अनषकल्लस्य-जरमा अपीवितस्य निरूपक्लिष्टस्य-व्याधिना पूर्व सांप्रता बाऽनभिभूतस्य जन्तोः मनुष्यावेः एक उकवासनिच्छ्वास एकः प्राण इत्युच्यते-'सत्त पाणूणि' सिलोगो (१०५-१७९)निगदसिद्ध एव, दीप अनुक्रम [२७१ २७८] ~220
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy