SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१३५-१३७] | गाथा [१०३-१०६] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१३५१३७] गाथा ||१०३१०६|| श्रीअनु | पुढवादिपमाणा आणिज्जति ते पमाणगुलविक्वंभेणं आणेवव्या, ण सूहअंगुलेणं, शेष सुगम, यावत् तदेवत्क्षेत्रप्रमाणमिति, नवरं काण्डानि 31 समयहारि.वृत्तीला रत्नकाण्डादीनि भवनप्रस्तटान्तरे टंका:-छिन्नटकानि रत्नकूदादयः कूटाः शैला: मुंडपर्वताः शिखरषन्तः शिखरिणः प्राग्भाग-पदवनता इति । निरूपणं ॥८२॥ से किं ते कालप्पमाणं' इति (१३४-१७५) कालप्रमाणं द्विविधं प्राप्तं, तद्यथा-प्रदेशनिष्पन्न विभागनिष्पन्नं च, तत्र प्रदेशनिष्पन्न | एकसमयस्थित्यादि याबदसंख्येयसमयस्थितिः, समयानां कालप्रदेशत्वादसंख्येयसमयस्थितेश्वोचैमसंभवात् , विभागनिष्पन्नं तु भमयादि, तथा चाइ- समयावलिय गाहा (११०३-२७५) कालविभागाः स्खल्विमाः, समयादित्वाच्चैतेषामादौ समयनिरुपणा क्रियते, तथा चाह-से है किं तं समय' (१३७-१७५)प्राकृशिल्याऽभिधेयवल्लिगवचनानि भवन्तीति न्यायादय कोऽयं समय इति पृष्टः सन्नाह-समयस्य प्ररूपण | करिष्याम इति, तद्यथा नाम तुम्नदारकः स्यात् सूचिक इत्यर्थः तरुण: प्रधद्धमानवयाः, आइ-दारका प्रवर्द्धमानवया एव भवति कि विशेषणेन ?, न, आसनमृत्याः प्रवर्द्धमानवयरत्वाभावस्तस्य चासनमृत्युत्वादेव विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्वायमारंभ इति, अन्ये तु वर्णादिगुणोपचिनो मिन्नवयस्तरुण इति व्याचक्षते, बळ-सामर्थ्य तदस्यास्तीति बलवान, युगः-सुषमदुष्षमादिकालः सोऽस्य भावेन न काळदोषतयाऽस्थास्तीति युगवान् , कालोपद्रवोऽपि सामध्यविनहेतुरिति, जुवार्ण युवा वयाप्राप्तः, दारकाभिधानेऽपि तस्यानेकधा भेदाद्विशिष्टययोऽवस्थापरिमार्थमिदमदुध, 'अरूपातक:' आतल्को-रोगः अत्राल्पशव्योऽभाववचन:, स्थिरामहस्ता लेखकवत् | प्रकृतपटपाटनोपयोगित्वाच्च विशेषणाभिधानमस्योपपद्यत एव इतः पाणिपादपार्श्वपृष्टान्तरोरुपरिणतः, मागावयवरुत्तमसंहनन इत्यर्थः, तलय बाहुस्तत्थ य तदाकारणाहुरिति भावार्थः, आगंतुकोपकरणजं सामध्यमाह-चर्मेष्टकद्रुपनमुष्टि-14 समाइतनिचितकाय इति, ऊरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इत्यर्थः, व्यायामवत्वं दर्शयति-लंघनप्लवनशीमव्यायामसमर्पः, MORECASSACRACK दीप अनुक्रम [२७१ SHAR २७८] ... अथ 'काल' विभागे 'समय-आवलिका-आदि वर्णनं क्रियते । ~219~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy