________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............. मूलं [१३१-१३४] / गाथा [८३-१०२] ............ - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१३११३४] गाथा ||८३
श्रीअनु० ॥१॥"से किं पमाण' २ एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिनः, तवान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरवप्रतिपादनार्थमेकैकमहणं, काकिणी हारि.वृत्ती निकपचरितराजशब्दविषयज्ञापनार्थ राजमहणं, षखंडभरतादिभोक्तृत्वप्रतिपादनार्थ चतुरंतचक्रवर्चिन इत्यत्रान्ये, चत्तारि मधुरवणफला | रत्नं उत्से
पाएगो सेयसरिसबो, सोल सरिसवा एगं घण्णमासफलं, दो धण्णमासफलाई गुंजा, पंच गुंजाओ एगो कम्ममासगो, सोलस कम्ममासगाधांगुलं च ॥८१ ॥ " गो सुवण्णो, एते य मधुरतणफलादिगा भरहकालभाविणो चिप्पंते, जतो सब्वचकवट्टीर्ण तुल्लमेव कागणीरयणति, षट्तर्क द्वादशानि ।
अपकनिक अधिकरणिसंस्थानसंस्थितं प्रज्ञ, वत्र तलानि-मध्यभाण्डानि अश्रय:-कोटयः कर्णिका:-कोणिविभागा: अधिकरणि:-सुवर्णकारोपकरण प्रतीतमेव, तस्य काकणिरत्नस्य एकैका कोटि: उच्छ्याप्रमाणविष्कम्भकोटीविभागा, विक्खंभो-वित्थारो, तस्स प समचतरस्मभावत्तणओ सव्यकोटीण तुल्लायामविष्कभगहणं, तच्छ्रमणस्य भगवतो महावीरस्या गुलं, कहं ?, जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिभंगुलमुब्बिरो, नस्सह पुण सतसह सयं भवति, अतो दो उम्सेहंगुला वीरस्स आयंगुलओ, एवं वीरस्सायंगुलाओ अब उस्सहंगुलं | दिह, जेसि पुण वीरो आयंगुलेण अठुत्तरमगुलसतं तेसि वीरस्स आयंगुळेण एकमुस्सेहंगुल उस्सेहंगुलस्य य पंच णवभागा भवंति, जेसि
पुणो वीरो आयंगुलेण वीसुत्तरमंगुलसयं तेसि वीरस्सायंगुलेणगमुस्सेइंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति, एवमेत सव्वं तेरासियHIकरणेण दवण्वं, उच्छ्यांगुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते, कर्थ, भण्णाति-भरहो आयंगुळेण वीसुत्तरमैगुलसतं, तं च सपाय धणुय, 1 । उस्सेहंगुलमाणेण पंचधणुसया, जइ सपापण धणुणा पंच धनुसए लभामि तो एगेण धणुणा किं लभिस्सामि ?, आगतं च धणुसताणि || 3 सेढीए, एवं सब्वे अगुलजोयणादयो दहब्वा, एगमि सेढिपमाणांगुले चउगे उस्सेहंगुलसया भवंति, तं च पमाणगुलं उस्सेहंगुलप्पमाणेण अद्धा-3॥८१ दतियंगुलवित्थड, ततो सेढीए चउरो सता अड्डाइयगुलगुणिया सहस्स उस्सेहंगुलाणी, तं एवं सहस्सगुणितं भवति, जे यप्पमाणगुलाओ।
FORCASS
१०२||
दीप अनुक्रम [२०५
क रूनऊ
ॐॐ
२७०]
~218~