________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............. मूलं [१३१-१३४] / गाथा [८३-१०२] ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
४
प्रत सूत्रांक [१३११३४] गाथा ||८३
श्रीअनु वादिति भावः, स भवन्त ! अग्निकायस्य-बढेमभ्यमध्येन-अंतरेण गच्छेत-यायात् ,हन्त गच्छेत् , स तत्र दोवेत्यादि पूर्ववत् , नवरं शवमग्नि- उत्सेधांगुलं हारि वृत्ती मयं गृह्यत इति, अवादि च-सस्थग्गिविस' मित्यादि, एवं पुक्खलसंवर्तमपि भावनीय, नवरं अस्यैवं प्ररूपणा 'इह वद्धमाणसामिणो निब्बा॥८ ॥
णकालाओ तिसवीए वाससहस्सेसु ओसप्पिणीए (पंचमटारगेसु उत्साप्पिणीए ) व एकवीसाए वीइक्रतेसु एस्थ पंच महामेहा भावस्संति, पतंजहा-पढमे पुक्खलसंवट्टए य खदगरसे बीए खीरोदे तइए घओरे चउत्थे अमितोदे पंचमे रसोदे, वत्र पुक्खलसंवत्तोऽस्य भरतक्षेत्रस्य अशुभ-४॥
भावं पुष्कलं संवर्गवति, नाशयतीत्यर्थः, एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः, स भदन्त ! गंगाया महानद्याः प्रतिश्रोतो. हव्य-शीप्रमागकहेत !, स तत्र विनिघात-प्रस्खलनमापतयेत-प्राप्नुयाच्छेषं पूर्ववत् , स भदन्त ! उदकावर्त वा उदकर्षितु वा अवगाह्य तिराधे, स तत्रोदकसंपर्कात्कुध्येत वा पर्यापयेत वा?, कुधनं पूतिभावः, पर्यायापत्तिस्तु अन्यरूपापत्तिः, शेष मुगर्म, यावत् अनन्तानां व्यावहा& रिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उम्छूक्ष्णश्लचिणकेति वेत्यादि, अत्र उच्क्ष्णाक्षिणकादीनामन्योऽन्याष्टगुणत्वे सत्य
प्यनंतत्वादेव परमाणुपद्रलसमुदायस्यायोपन्यासोऽविरुद्ध एष, तत्र लक्षणलक्षिणकाद्यपेक्षया उत्-प्राबल्येन अक्षणमात्रा तरुक्ष्णलक्षणोच्यते, लक्ष्णलक्ष्या त्वोधत उध्वरेण्यपेक्षया ऊ धस्तिबकचलनधोपलभ्यः ऊर्ध्वरेणुः, पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः, स्थगमनो
खातो रथरेणुः, पालापलिक्षायूकादयः प्रतीताः, शेष प्रकटार्थ यावदधिकृतांगुलाधिकार एव, नवरं नारकाणां जघन्या भवधारणीयशरीरावकागाहना अंगुरासंख्येयभागमात्रा सत्पथमानावस्थायां, न त्वन्यदा, उत्तरक्रिया तु तथाविधप्रयत्नाभावादापसमयेऽप्यंगुल संख्ययभागमात्रवेति,
॥८ ॥ एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैकिया योजनसहस्रमित्येके, पृथिवीकायिकादीनां त्वंगुलासंख्येयसभागमात्रतया तुल्यायामप्यवगाहनायां विशेषः, 'वणऽणतसरीराण एगाणिलप्तरिग पमाणेण । अणलोदगपुढवीण असंखगुणिया भवे बुड्डी
GRICREA
१०२||
HOR
दीप अनुक्रम [२०५
A
२७०]
~217