________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............. मूलं [१३१-१३४] / गाथा [८३-१०२] ............ - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१३११३४]
श्रीअनु हारि.वृत्ता ॥७९॥
गाथा
||८३
ERS
१०२||
पाचरं भण्णा, देवडलं चउमुह, महतो रायमगो, तर पहा, सत्-सोभणाविद जं भयंते पोत्ययवायणं वा जत्थ अज्यतो वा मणुयाण आत्मांगल च्छ नहाण वा सभा, जत्युदगं दिज्जति सा पवा,बाहिरा लिंदो, मुकिधी अलिंदो बा सरण, गिरिगुहा लेणं, पव्ययस्सेगदेसलीणं था लेण कप्प- मुत्सेवाबिगादि व जस्थ लयंति तं लेणं, भंड भावणं, तं च मम्मयादि मात्रो-मात्रायुक्तो, सो य कंसभोयणभीडका, उपकरणं अणेगविहं कडगपिडग- गुलं च सूर्पादिकं, अहवा उपकरणं इमं सगडरहादिय, वत्थ रहो ति जाणरहो संगामरहो य, संगामरहस्स कडिप्पमाणा फलयवेझ्या भवति, जाणं पुण गंडिमाइयं, गोषिसए जैपाणं विहस्तप्रमाण पतुरखं सवेदिक उपशोभितं जुग लाडाण थिली जमायं हस्तिन उपरि कोहरं ५ गिलतीव मानुषं गिही लाडाणं जे अणपल्लाणं तं अण्णविसएसु थिल्डी भणइ, उवार कूडागारछादिया सिविया दीहो पाणविसेसो पुरिसरस, खप्रमाणवगासदाणतणओ संदमाणी, लोदिति कावेली लोहकडाईति-लोहकडि, एतं आयंगुलेणं मविजति, तथाऽयकालीनानि च जोजनानि मीयंते, शेष निगदसिद्धं यावत् से आयंगुले ॥
से कि उस्संहगुले २, उच्छ्यांगुळ कारणापेक्षया कारणे कार्योपचारादनेकविध प्रज्ञप्त, तथा चाइ-'परमाणु' इत्यादि (२९९-१६०) परमाणुः त्रसरेणू रखरेणुरमं च वालस्य लिक्षा यूका च यवः, अवगुणविवर्द्धिताः क्रमशः उत्तरोत्तरवृद्धधा अंगुलं भवति, तस्थ णं जे से सुहुमो से उप्पेत्ति स्वरूपल्यापनं प्रति सावत् स्थाप्यो, अनधिकृत इत्यर्थः, 'समुदयसमितिसमागमेणं' ति अत्र समुदायख्यादिमे लकः परमायुपुद्गलो || निष्फजते, तन चोदकः पृच्छनि-से ण भने ' इत्यापि, सो भदन्त ! परमाणुः असिधारं वा शुरधारी पा अवगाहेत-अवगायासीत अमि:-HI|| ७९ ।। खड्गः क्षुरो-नापितोपकरणं, प्रत्युत्तरमाह-दन्तावगाहेत 'हन्त संप्रेषणप्रत्यवधारणविवादेष्विति वचनात् , स तत्र छियेत भिद्येत वा, नत्र छेदो-13 द्विपाकरणं भेदोऽनेकधा विदारण, प्रश्रनिर्वचनं-नायमर्थः समर्थः, नैतदेवमिति भावना, अत्रैवोपपत्तिमाह-न खलु तत्र शस्त्रं संकामति, सूक्ष्म-1
दीप अनुक्रम [२०५
२७०]
~216~