SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३१-१३४] / गाथा [८३-१०२] ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूचांक श्रीअनुः हारि.वृत्ती [१३११३४] गाथा ||८३ ।। ७८॥ १०२|| पुरुष उन्मानयुक्तो भवति, तत्तोलमाणे सकळगुणोपेता भवंति, आहच-'माणुम्माण' गाहा (१९६-१५६ ) भवंति पुनरधिकपुरुषाश्चक्रवा- आत्मादय उक्तलक्षणमानोन्मानप्रमाणयुक्ता, लक्षणव्यंजनगुणैरुपेताः, तत्र लक्षणानि-स्वस्तिकादीनि व्यंजनानि मशादीनि गुणा:-आन्त्यादयः गुलाउत्तमकुलप्रसूता उत्तमपुरुषा भुणितव्या इति गाथार्थः ॥ उत्तमादिविभागप्रदर्शनार्थमेवाह-होति पुण' गाहा-( ९७.१५७) भवंति पुन धिकारः रधिकपुरुषाचक्रववादयः अष्टशतमंगुलानां उम्बिद्धा-म्मिता उरुचैस्त्वेन वा पुन:शब्दोऽनेकभेदसंदर्शकः, षण्णवतिमधमपुरुषाश्चतुरुत्तरं, शतमिति गम्यते, मज्झिमिल्ला ल-मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाभावप्रतिपादनार्थमिति गाथार्थः ।। स्वरादीनां प्राधान्यमुपदर्शयन्नाइ'हीणा वा गाहा (१९८-१५७) उक्तलक्षण मानमधिकृत्य हीनाः सयाज्ञापकप्रति गम्भीयेपनि: सव-अदैन्यावष्टंभः सार:-शुभपुद्गलोपचयः खत एवंभूताः उत्तमपुरुषाणां-पुण्यभाजां अवश्यं परमंत्रा: प्रेष्यत्वमुपयान्ति, उक्तं च-'अस्थिवर्थाः सुखं मांसे, स्वचि भोगाः खियोधिषु । गती थानं स्वरे चाज्ञा, सर्व सखे प्रतिष्टित ॥ १॥” भिति गाथार्थः, शेष सुगम यावत् वावी चरस्सा वदुला पुक्खरिणी पुष्करसंभवतो वा PIसारिणी रिजू दीहिया सारिणी चेव का गुंजालिया सरमेगं तीए पंतिठिता दो सरातो सरसरं कवाडगेण उदगं संचरइत्ति सरसरपंती, विविध रुक्खसहितं कयलाविपच्छन्नघरेसु य वीसभिताण रमणवाणं आरामो, पत्तपुष्कफलछायोवगाविरुक्खोवसोभित बहुजणविविहवेसु*ण्णममाणस्स भोवणवा जाणं उज्जाणं, इत्यीण पुरिसाण एगपक्खे मोज जे तं काणगं, अथवा जस्स पुरओ पव्वयमस्वी वा सम्बवणाण य अंते वर्ण काणणं, शीणे वा एगजाइयरुक्षेहि य वर्ण, अणंगजाइण उत्तमेहि व वणसंह, एगजातियाण अणेगजातियाण वा रुक्खाण पंती -४॥७८॥ लाणराई, अहो संकुडा बरि विसाला फरिदा, समक्खया खाहिया, अतो पागाराणतरं अङ्कहत्यो रायमग्गो बारिया, दोण्ड दुवाराण अन्तरे गोपुरं, मातिगो णामागासभूमि तिपहसमागमो य, संघाडगो तिपहसमागमो व तियं, चउरस्सं चउपहसमागमो चेच, चत्वरं छप्पहरामागमं वा, एवं दीप अनुक्रम [२०५ २७०] ~215
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy