________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............ मूलं [१३१-१३४] / गाथा [८३-१०२] ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
श्रीअनु:
प्रत सूत्रांक [१३११३४] गाथा ||८३
हारि.वृत्ती
॥७७॥
१०२||
कीरा, कथं १, उपयते, णालियाए दाहिणिलमहोलोगखंड हेहा देसूणतिरज्जूविच्छिण्णं उबरि रजसूअसंखविभागविच्छिन्न अतिरित्त- लोक श्रेणिः सत्तरजूसितं, एवं पेतुं ओमस्थिय उत्तरे पासे संघातिजाइ | इदाण उडलोए दाहिणिलाई खंडाई बंभलोगबहुसममज्जो देसभागे बिरजुवि-121 किछण्णाई सेसतेसु अंगुलसहस्सदोभागविच्छिण्णाई देसूणअन्धुहरज्जूसिताई, एताई घेत्तुं उत्तरे पासे विवरीताई संपातिअंति, एवं कतेसुला किं जातं १, हेद्विमं लोगद्ध देसूणचउरज्जूविच्छिणं सातिरित्तसत्तरज्जुस्सियं देसूणसत्तरज्जूवाहनं, उवरिल्लमद्धपि अंगुलसहस्सदोभागाधियतिरग्जूविधि देसूणसत्तरज्जूसिय पंचरज्जुबाहरू, एवं भेत्तु हेडिल्लउत्तरे पामे संघातिजति, जंतं अदे खास सत्तरम् । आहियं उपरि त घेत्तुं पत्तरितस्स खंडस्स राजूओ बाहलं ततो उद्वाय संघातिजति, तहावि सत्त रज्जूर ण धरंति, ताहे दक्षिणिई तस्स जमधियं बाहलाओ तस्सद्ध कित्ताओ उत्तरओ बाहले संघातिज्जद, एवं किं जात ?, वित्थरतो आयामतो य सत्तरज्जू पाहतो रज्जूए असंखभागेण अधिगाओ छ रज्जू , एवं एस लोगो बबहारतो सत्तरज्जुप्पमाणे दिट्ठो, एत्थं जं ऊणातिरित्तं बुद्धीय जधा जुज्जइ वहा संघातिज्जा, सिद्धते य जत्थ अविसिटु सेडिगहणं नस्थ एताए सपरतायताए अवगंतब्वं, संप्रदायप्रामाण्यात्, प्रतरोऽप्येवंप्रमाण एष, आह-लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात,तदभाये तयुदयभावप्रसंगात् । ‘से किं तं अंगुले ? अंगुले ( इत्यादि ) आत्मांगुलं उच्छ्यांगुल प्रमाणांगुलं, तत्रात्मांगुलं प्रमाणानवस्थितेरनियत, उच्छ्यांगुलं त्वंगुलं परमाण्वादिकमायातमवास्थितं, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओविटू बद्धमाणसामिस्स अद्धंगुलप्रमाण, ततो व पमाणाओ जस्संगुलस्प पमाणमाणिज्जति तं पमाणांगुलं, अवस्थितमेव,अत्र बहुवक्तव्यं तनु नोच्यते,-TRI अन्थविस्तरभया विशेषणवत्यनुसारतस्तु विज्ञेयमिति । नव मुखान्यात्मीयान्येव पुरुषः प्रमाणयुक्तो भवति, द्रौणिकः पुरुषो मानयुक्तो भवति, मह-11॥ ७७ ।। त्यां जलद्रोण्या उदकपूर्णायां प्रवेशे जलद्रोणादूनात्तावन्मात्रोनायां वा पूरणादित्यर्थः, तथा सारपुद्गलोपचितत्त्वात्तुलारोपितः सन्नद्धभारं तुलयन् |
दीप अनुक्रम [२०५
२७०]
... अत्र 'प्रमाण'-अधिकार: मध्ये 'अङ्गुल'स्य भेदा: आदि वर्णनं क्रियते
~214