SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३१ १३४] गाथा ||८३ १०२|| दीप अनुक्रम [२०५ ૨૧] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [१३१-१३४] / गाथा [८३-१०२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि वृत्ती ।। ७६ ।। तं उम्माणपमाणे ?" उन्मीयतेऽनेनोन्मीयत इति बोन्मानं तुला कर्षादि सूत्रसिद्धं, नवरं पत्रम् एलापत्रादि नोय: अदुलविशेषः मच्छंडिया-सकरा विसेसो 'से किं तं ओमाणप्यमाणे ?, अवमीयते तथा अवस्थितमेव परिच्छियतेऽनेनावमीयत इति वाऽवमानं हस्तेन वेत्यादि चतुर्हस्ता दण्डादयः सर्वेऽपि विषयभेदेन मानचिन्तायामुपयुज्जंत इति भेदोपन्यासः, खातं खातमेव चितभिष्टकादि करकचिर्त करपत्रविदारितं कटपटादि प्रकटार्थमेव । 'से किं तं गणिमए ?,' गणिमं संख्याश्रमाणमेकादि सत्परिवामेव भूतभूतिभक्तवेतन कायव्ययनिर्वृत्तिसंसृतानां द्रव्याणां गणितप्रमाणं निर्वृचिलक्षणं भवति, अत्र भृतकः कर्मकरः भृतिः-वृत्तिः भक्तं-भोजनं वेतनं कुंबिदादे, तत्वे सत्यपि विशेषेण लोकप्रतीतत्वाद्भेदाभिधानं एतेषु चायव्ययं संसृतानां प्रतिबद्धानामित्यर्थः, गणितप्रमाणं निर्वृत्तिलक्षणं इयत्ताऽवगमरूपं भवति, तदेतदवनानं । 'से किं तं परिमाणष्पमाणे ?' प्रतिमीयतेऽनेन गुंजादिना प्रतिरूपं वा मानं प्रतिमानं तत्र गुब्जेत्यादि, गुंजा चणहिया, सपादा गुंजा कागणी, पादोना दो गुंजा निष्पावो बहो, तिणि निष्फावा कम्ममासमेव चकागणिक वृतं भवति, वारस कम्ममासगा मंडलओ, छत्तीस गिल्फावा अडयालीस कागणिओ सोलस मासगा सुबण्णो' अमुमेवार्थं दर्शयति--'पंच गुंजाओ' इत्यादि, एवं चतुःकर्ममासकः काकण्यपे क्षया, एवं अष्टचत्वारिंशद्भिः काकणीभिः मंडळको, भवतीति शेषः, रवतं रूपं चन्द्रकान्तादयो मणयः शिला- राजपट्टकः गंधपट्टक इत्यन्ये शेषं सूत्रसिद्धं । 'से किं तं खेतप्पमाणे' इत्यादि, प्रदेशा:- क्षेत्र प्रदेशा: तैर्निष्यन्नं, विभागनिष्पन्नं त्वंगुठादि सुगमं वरं रयणी इत्थो, दोणि हत्या कुच्छी, सेदी य लोगाओ निष्फज्जति सो व लोगो चउदसरज्जूसितो हेहा देसूणस तरज्जूच्छिष्णो तिरियलोमध्ये रज्जुविच्छिण्णो, एवं बंभलोगमज्झे पंच, उचरिं लोगंते एगरज्जूविच्छिष्णो रज्जू पुणे सर्वभुरमणसमुहपुरत्थिमपच्चास्थिमवेइयंता एस लोगो बुद्धिपरिछेदेणं संषट्टे घणो ... अत्र 'क्षेत्र प्रमाणस्य वर्णनं मध्ये 'लोक-श्रेणेः वर्णनं ~ 213~ प्रमाणद्वारे द्रव्यक्षेत्र प्रमाणे ॥ ७६ ॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy