SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ............. मूलं [१३१-१३४] / गाथा [८३-१०२] ............ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१३११३४] गाथा ||८३ द्वितीय प्रमाणद्वार द्रव्यप्रमाण १०२|| आअनुाला सूत्रोपर्यशापकसिद्धमेव । अपत्यचद्वितनाम सुप्रसिद्धनाप्रसिद्ध विशेष्यते, विशेष्यते मात्रा पुत्रः, यथा भाश्वलायना, इह पुत्रेण माता, संजहा- हारि.वृत्तो |तित्थगरमाता चकवटिमातेत्यादि सदेतत्तद्धितं । 'से कितं धातूए,' भूसत्तायां परस्मैपदे भाषा इत्यादि, तत्र भू इत्ययं धातुः सत्तायाम | ॥७५ वचेते अतो (धातो:) इत्ययं प्रमाणभावः, नामनैरुक्तं निगदसिद्धं, भावप्रमाणनामता चास्य भावप्रधानशब्दनयगोचरत्वान्, गुरवस्तु व्याचक्षते-सा- मासादिनाम्ना गुणाभिधानादितिभावः, अनेनैव चोपाधिना शेषभेदा भावनीया इत्येवं यथागम मया अपौनरुक्क्यं दर्शितम् , अन्यथापि सूक्ष्मधिया | भावनीयमेव, अनन्तगमपर्यायत्वात्सूत्रस्थ, तदेवत्प्रमाणनाम, तदेतत्रामेति, नामेतिमूलद्वारमुक्तं । अधुना प्रमाणहारमभिधित्सुराद-- से किं तं पमाणे (१३१-१५१) प्रमीयत इति प्रमितिका प्रमीयते वा अनेनेति प्रमाण, चतुर्विध प्रशन इत्यादि, प्रमेयमेदात दण्या-टि दयोऽपि प्रमाण, प्रस्थकादिवत् शानकारणत्वात, वत्र द्रव्यप्रमाण (१३२-१५१) विविध-प्रदेशनिष्पन्न विभागनिष्पनं च, प्रदेशनिष्पन्न परमाण्वाद्यनंतप्रदेसिकांत, स्वात्मनिष्पन्नत्वादस्य तथा चाण्वादिमानमिति, विभागनिष्पन्नं तु पंचविध प्रज्ञप्त, विविधो भागः विभाग:-विकल्पस्ततो | निर्रचमित्यर्थः, पंचविध मानादिभेदात् , तत्र मानप्रमाणे विविध प्रशन, तद्यथा-धान्यमानप्रमाणं च रसप्रमाणं च, 'से किंत' मित्यादि धान्यमानमेव प्रमाण । 'दो असतीओ पसनी दो पसतीओ य सेइपत्ति, अत्र आइ-ओमत्थामवं जं चन्नप्पमाणं सो असती, अप्पराहुत्तमिदं पुण प्रसूतिरिसि, इद च मानमधिकृत्य प्रसती, 'से कित' मित्यादि, धान्यमानप्रमाण तं सुगममेव, नवरं मुच्चोली-मोहा मुखा-कुशुल इति । 'से कित' मित्यादि, रसमानमेव प्रमाण २, धान्यमानप्रमाणारसेतिकादेः प्रमाणेन चतुर्भागविवर्शितं अभ्यन्तरशिवायुतं शिखा- भागस्य तत्रैव कृतवान् रममानं विधीयत इनि, तद्यथा-चतुःषष्टिपेत्यादि, तत्थ वेष छप्पण्णपलसतपमाणा माणिया, तीसे चतसट्ठिभागो, चवसहिभागा व चपळप्रमाणा, एवं बत्तीसियादमोवि जाणियब्बा, बारको-पटविशेष:, शेषा अपि भाजनविशेषा एच, तरतम्मान । 'से कि दीप अनुक्रम [२०५ ।। ७५॥ २७०] ~212
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy