________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१२९-१३०] / गाथा [५७-८२] ........... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१२९१३०] गाथा ||५७८२||
नाम
श्रीजनुका पदार्थप्रधानः, 'अव्ययं विभक्तिसमीप' इति (पा. २-१-६) सिद्धे विभाषाधिकारे पुनर्वचनं येषां तु समयाशब्दो मध्यवचनः तेषामप्राप्तेतद्धितनाहारि वृत्ताला मामस्य मध्येनाशनिर्गता 'अनुयत्समया' इति (पा.२-१-१५)समास:, अनुप्राम, एवमणुणइये इत्यादि, यथा एकः पुरुषः तथा बहवः पुरुषा अत्राप्रमाण
'सरूपाणामेकशेष एकविभक्ता' (पा. १-३-६४) विति समानरूपाणां एकाविभाक्तियुक्ताना एकः शेषो भवति-सति समास एक: शिष्यते, अन्ये ।।७४॥
लुप्यन्ते, शेषश्च आत्मार्थे लुप्तस्य लुप्रयोः लुसानां वाऽर्थे वर्तते, बहुवर्येषु बहुवचनं, पुरुषी पुरुषाः, एवं कार्षापणाः, वदेतत्सामासिक। 'से किं तं तद्धितरी,२ तद्धितं कर्मशिल्पादीति, तथा चाह-'कम्मे सिप्पसिलोए' इत्यादि (१५२-१४९) कर्मतशितनाम दौषिकादि, नत्र दूषाः पण्यमस्य 'सदस्य पण्यं' (पा. ४-४-५१) तदिति प्रथमासमधेने, अस्येति पयर्थे, यथाविहितं प्रत्ययः ठक् दौधिकः, एवं सूत्रं पण्यमस्य सूत्रिक इत्यादि, तथा शिल्पतद्धितनाम वस्त्रं शिल्पमस्य तत्र 'शिल्प' (पा. ४-४-५५) मस्मिन्नर्थे यथाविहितं प्रत्ययः ठक् वाखिका, एवं तंतुवायन | शिल्पमस्य तांत्रिका, इह तुण्णाएत्ति भाणतं, न चात्र तद्धितप्रत्ययो दृश्यते कवं तद्वितं', उच्यते, तद्धितप्रत्ययप्राप्तिमात्रमंगीकृत्योक्त, प्राप्ति
न तशितार्थेन विना भवति, अन्तः स्थगितार्थस्तद्धितार्थः, वद्धितः प्रत्ययस्तहिं केन बाधितः', उच्यते, लोकरूडेन बचनेन, यतस्तेनार्थः प्रतीयते, येन चार्थः प्रतीयते स शब्दः, अधयाऽस्मादेव वचनादत्र जातास्तद्धिता इति तद्धितसंज्ञा, श्लाघातद्धितनाम श्रवण इत्यादि, अस्मादेव सूत्रनिबंधात् श्लाघार्थस्तद्भितार्थ इति । संयोगतद्धितमाह-राज्ञः श्वसुर इत्यादावप्यस्मादेव सूत्रनिबंधात् तद्धितातेति, चित्रं च शब्दनाभृतमप्रत्यक्षं च न इत्यतो न विद्यः, समीपतद्धिवनाम गिरेः समीपे नगरं गिरिनगर, अत्र 'अदूरभव' (पा. ४-२-७०) त्यण न भवति, गिरि-13।।७४॥ नगरमित्येव प्रसिद्धत्वात् , विदिशाबा: अदूरभवं णगरं वैदिशं, अदूरभवेत्यण भवति, एवं प्रसिद्धत्वात् , संजूहसद्धिवनाम तरंगवतीकार इत्यादि संजदो-पन्थसंदर्भकरण, शेषं पूर्ववदापनीयमिति । ऐश्वर्यतद्धितनाम 'राज्ञे त्यादि अत्रापि राजादिशब्दनियंधनमैश्वर्यमवगंतव्यं, शेष
क
दीप अनुक्रम [२०५२०४]
~211