SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१२९-१३०] / गाथा [५७-८२] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१२९१३०] गाथा ||५७८२|| श्रीअनाअण भारत:, एवं शेषेष्वपि द्रष्टव्यं, सुषमसुषमायां आत: 'सतम्यां जनेः' (पा.३-२-९२) सतम्यन्ते उपपदे जनेः ह प्रत्ययः, सुषमसुषमजा, तद्धिता हारि.वृत्तीका एवं शेषमपि, शानमस्यास्तीति ज्ञानी, एवं शेषमपि, संयोगोपाधिनैव चास्य गौणावेद इति । |नि प्रमाण ट्रासे किं तं पमाणेणी, पमाणे प्रमाण चतुर्विध प्रज्ञानं, तद्यथा-नामप्रमाणमित्यादि, नामस्थापने क्षुण्णार्थे, नवरामिह जीविकाहेतुर्यस्था जातमा-15 नाम् ॥७३॥ त्रमपत्यं म्रियते सा रहस्यवैचित्र्यात्तं जातमेवाकरादिपूज्झति, तदेव च तस्य नाम कियत इति, आभिप्राथिर्फ तु गुणनिरपेक्षं यदेव जनपदे | प्रसिद्धं तदेव तत्र संन्यवहाराय क्रियते अम्बकादि, अत एवं प्रमाणता, उक्तं द्रव्यप्रमाणनाम । 'से कितं भावप्पमाणनामें भावप्रमाणं | सामासिकादि, तत्र योषहूनां वा पदानां मीलनं समासः, स जात एषां समासितो 'उभयप्रधानो इन्द्र' इति द्वन्द्वः दंतोष्ट, तस्य चकारः अर्थः, इतरेतरयोगः अस्तिप्रभृतिभिः क्रियाभिः समानकालो युक्तः, स्तनौ च उदरं च स्तनोदरं, एवं शेषोदाहरणान्यपि द्रष्टव्यानि, 'अन्यपदार्थप्रधानो | बहुव्रीहिः पुष्पिता: कुटजकदम्बा यस्मिन गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः, गिरविशेष्यत्वादन्यपदार्थप्रधानतेति, तत्पुरुषः समाना&ाधिकरणः कर्मधारयः, धवलवासी युपमा विशेषणविशेष्यबहसमिति तत्पुरुषः, धवलत्वं विशेषणं वपमेण विशेष्येण सह समस्यति, पदे एकमयं ब्रुवत इति समानाधिकरणत्वे, एवं श्वेतपटादिष्वपि द्रष्टव्यं, अयं कर्मधारयसंज्ञः, त्रीणि कटुकानि समातानि 'वद्धितार्थोत्तरपदसमाहारे च' (पा. २-१-५०) तरपुरुषः त्रिकटुकमित्युत्तरपदार्थप्रधानः, 'संख्यापूर्वो द्विगु, रिति द्विगुसंज्ञा, एवं त्रिमधुरादि, तीर्थे काक इव आस्ते 'ध्वक्षिण क्षेप' इति (पा, २-१-४२) तत्पुरुषः समासः तर्यिकाका, वणहल्यादीनामस्मादेव सूत्रात निधनज्ञापकात्सप्तमीसमासः, पात्रेसमि| वादिप्रक्षेपाडा, अनु मामादनुपामं प्रामस्य समीपेनाशनिर्गना, 'अनुयत्समया (पा.२-१-१५) अनु यः समवायें, ग्रामस्व अनु समीपः, द्रव्यमरानि | ॥७३॥ प्रवीमि, यस्य यस्य समीपे तेन सुबुत्तरपदेन, प्रामस्य समीपे प्रामेणोत्तरपदेन अव्ययीभावः समासः, भामस्तूपलक्षणमात्र, समास: अतः पूर्व दीप अनुक्रम [२०५२०४] S ADESCREERSCIES ... अत्र 'प्रमाण'स्य चत्वारः भेदानां वर्णनं आरभ्यते ~210~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy