SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ............... मूलं [१२९-१३०] / गाथा [५७-८२] .......... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: श्रीअनु: प्रत सूत्रांक [१२९१३०] गाथा ||५७८२|| हारि.वृत्तौ निवेशेषु निवेश्यमानेषु सत्सु अमांगलिकशव्यपरिहारार्थ असिवा सिवेत्युच्यते, अन्यदा स्वनियमः, अमिः शीतला विर्ष मधुरकं, कलालगृहेषु अम्ल स्वादु मृष्टं न त्वम्लमेव सुरासंग्क्षणायानिष्टशब्दपरिहारः, इदं सर्वदा-जो लत्तए इत्यादि, जो रक्तो लाक्षारसेन स एवारक्त: नामान प्राकृतशैल्या अलक्तः, यदपि-च लाबु'ला आदान' इति कृत्वा आदानार्थवत् सेत्ति तदसाबु, य: शुभकः शुभवर्णकारी 'से' चि असौ कुसुंभकः, आलपन्तं लपन्तं अत्यर्थ लपन्तं असमंजसमिति गम्यते विपरीतभाषक इत्युच्यते-विपरीतश्चासौ भाषकति समासः अभापक इत्यर्थः, आहे नोगौणान्न भिद्यते?, न, तस्य प्रतिनिमित्तकतजभावमात्रापक्षितत्वाद, इदं तु प्रतिपक्षधर्माध्यासमपेक्षत इति भियत एव । स कि पाहणचाए, पाहणता एवं, चंपकप्रधानं वनं-चपकवनं अशोकप्रधानं अशोकवनमित्यादि, शेषाणि वृक्षाभिधानानि प्रकटार्थानि, आहेदमपि गौणान्न मिजते, न, तत्तन्नामनिबंधनभूनायाः क्षपणादिकियाया: सकलस्वाधारभूतवस्तुव्यापकत्वादशोकादोष बनाव्यापकत्वादुपाधिमेदसिद्धर्यग्जत इति, 'से कि ते' अणादिसिद्धश्वासावन्तश्चेति समासः, अमनमन्तस्तथा वाचकतया परिच्छेद इत्यर्थः, नकिमनादिसिद्धान्तेनानादिपरिच्छेदेनेत्यर्थः, धर्मास्तिकाय इत्यर्थः, आदि पूर्ववत् अनादिः सिद्धान्तो वाऽस्य सदैवाभिधेयस्य तदन्यत्वायोगान , अनेनैव चोपाधिना गौणाझेदाभिघानेऽप्यदोष इति । से कितं नामेण ? पितुपितु:-पितामहस्य नाम्ना उन्नामित-उत्क्षिप्तो यथा पंधुदत्त इत्यादि । 'से किं तं अवयवेणं, अवयवः-शरीरे कदेशः परिगृह्यते वेन शृंगीत्यादि(*१८३-१४२)प्रकटाथै, तथा परिकरबन्धेन भटं जानीयात् , महिलां निवसन,सिक्थुना द्रोणपार्क कर्षि चैकया गावया, तत्तदप्यधिकतावयवप्रधानमेवेति भावनीयमतस्तेनैवोपाधिना गौणादिममेवान । से किं संयोएण, संयाएणं संयो-10 ।७२॥ ग:-संबंध:, स चतुर्विधः प्रशप्तः, तद्यथा 'द्रव्यसंयोग' इत्यादि सूत्रसिद्धमेव, नवरं गावः अस्य संतीति गोमान्, छत्रमस्थास्तीति छत्री, हलेना व्यवहरतीति हालिका, भरते जातः भरतो वाऽस्य निवास इति वा 'तत्र जातःपा .४-३-२५) 'सोऽस्य निवास' इति (पा.४-३-४५) या - - - दीप अनुक्रम [२०५२०४] ~209~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy