SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१२९-१३०] / गाथा [५७-८२] ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१२९१३०] नबरसा गाथा ||५७८२|| श्रीअनुलोणमाह-करुणो रसो यथा 'पज्झाय' गाहा (७९-१३९) प्रध्यालेन-अतिचिंतया कांव-यापागतमप्लुताक्षं स्यन्दमानानु-कयोतलोचनमिति हारि वृत्ती |भाषा, शेष सत्रसिद्धीमति गाथार्थ: । प्रशान्तरसलक्षणमाह-'निहोस' गाहा (७८०-१३९) निषिमन:समाधानसभया, हिंसाविदोष-1 ॥ ७१॥ रहितस्य इंद्रियविषयषिनिवृत्वा स्वस्थमनसो या प्रशान्तभावेन कोधादित्यागेन अविकारलक्षण:-हास्यादिवि कारवजित: असो रसः प्रशान्तो सातव्य इति गावाबाहरणमाह-प्रशान्तो रसो यथा 'सम्भाच' गाहा (१८१-१३९) सिद्भावनिर्विकारं' न मातस्थानत: उपशांतप्रशांतसौम्याष्ट्रि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-कोषावित्यागतः अनेनोभयेन सौम्या दृष्टियस्मिन् त राधा, हीत्वर्य मुनेः प्रशांतभावाविशयप्रदर्शने, यथा मुमेः शोभते मुखकमलं पीवरलीक-प्रधानलक्ष्मीकमिति गाथार्थः। 'एते णव' गाहा (८२-१३९) एते नब काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संप्रामादियु हिंसया। भवति तप:संयमकरणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा बाह-गाथाभ्यः उक्तलक्षणाभ्यः गणिवच्या भवंति शुद्धा वा मिश्रा वा, शुद्धा इति काबिहाथा-सूत्रबंध: अन्यतमरसेनैव शुद्धेन प्रतिवद्धाः, कावन मिश्रा: हिकादिसंयोगेनेति गाथार्थ: ।।। उक्तं च नवनाम, अधुना दशनामोच्येत, तथा चाह-. से किं तं दसनाम' (१३०-१४०) दसनाम दशविध प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण स्वरूपमाह'से किं तं गोणे गुणनिप्पण्णं गौण, क्षमतीति अमण इत्यादि, 'से कितं नोगोण?' नोगोणो-अयथाथै, अकुंत: सकुंत इत्यादि, अविन्जमानकुं- तारबाहरणविशेष एव सर्वत इत्युच्यते, एवं शेषेष्वपि भावनीयं । 'से किं तं आदाणपदणं? २' आदानपदेन धर्मो मंगलमित्यादि, इहादिपदमादानपदमुच्यते । 'से कि तं पडिवक्खपदेणं २२ प्रतिपक्षेपु नवेषु-प्रत्यप्रेषु प्रामाकरनगरखेटकर्षटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस ७१ ॥ दीप अनुक्रम [२०५२०४] ~208
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy