________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१२९-१३०] / गाथा [५७-८२] ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत
सूत्रांक
[१२९१३०]
नबरसा
गाथा
||५७८२||
श्रीअनुलोणमाह-करुणो रसो यथा 'पज्झाय' गाहा (७९-१३९) प्रध्यालेन-अतिचिंतया कांव-यापागतमप्लुताक्षं स्यन्दमानानु-कयोतलोचनमिति हारि वृत्ती
|भाषा, शेष सत्रसिद्धीमति गाथार्थ: । प्रशान्तरसलक्षणमाह-'निहोस' गाहा (७८०-१३९) निषिमन:समाधानसभया, हिंसाविदोष-1 ॥ ७१॥
रहितस्य इंद्रियविषयषिनिवृत्वा स्वस्थमनसो या प्रशान्तभावेन कोधादित्यागेन अविकारलक्षण:-हास्यादिवि कारवजित: असो रसः प्रशान्तो सातव्य इति गावाबाहरणमाह-प्रशान्तो रसो यथा 'सम्भाच' गाहा (१८१-१३९) सिद्भावनिर्विकारं' न मातस्थानत: उपशांतप्रशांतसौम्याष्ट्रि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-कोषावित्यागतः अनेनोभयेन सौम्या दृष्टियस्मिन् त राधा, हीत्वर्य मुनेः प्रशांतभावाविशयप्रदर्शने, यथा मुमेः शोभते मुखकमलं पीवरलीक-प्रधानलक्ष्मीकमिति गाथार्थः। 'एते णव' गाहा (८२-१३९) एते नब काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संप्रामादियु हिंसया। भवति तप:संयमकरणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा बाह-गाथाभ्यः उक्तलक्षणाभ्यः गणिवच्या भवंति शुद्धा वा मिश्रा वा, शुद्धा इति काबिहाथा-सूत्रबंध: अन्यतमरसेनैव शुद्धेन प्रतिवद्धाः, कावन मिश्रा: हिकादिसंयोगेनेति गाथार्थ: ।।। उक्तं च नवनाम, अधुना दशनामोच्येत, तथा चाह-.
से किं तं दसनाम' (१३०-१४०) दसनाम दशविध प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण स्वरूपमाह'से किं तं गोणे गुणनिप्पण्णं गौण, क्षमतीति अमण इत्यादि, 'से कितं नोगोण?' नोगोणो-अयथाथै, अकुंत: सकुंत इत्यादि, अविन्जमानकुं- तारबाहरणविशेष एव सर्वत इत्युच्यते, एवं शेषेष्वपि भावनीयं । 'से किं तं आदाणपदणं? २' आदानपदेन धर्मो मंगलमित्यादि, इहादिपदमादानपदमुच्यते । 'से कि तं पडिवक्खपदेणं २२ प्रतिपक्षेपु नवेषु-प्रत्यप्रेषु प्रामाकरनगरखेटकर्षटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस
७१ ॥
दीप अनुक्रम [२०५२०४]
~208