SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१२९-१३०] / गाथा [५७-८२] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक श्रीअनु ॥७०॥ [१२९१३०] गाथा ||५७८२|| किंकर्तव्यतावदान्येन आत्मपरिणामः, विषादमरणे प्रतीते इति गाथार्थः । उदाहरणमाह-रौद्रो रसो यथा 'भिउडि' गाहा (१७१-१३७)18 नवरसाः हारि.वृत्ती लाभूकुटि:-छळाटे पलिभंगः, तथा विभितं-ग्यत्कृतं मुखं यस्य तथाविधः, तस्यामंत्रणं हे अकुटिविहंचितमुख! संदष्टोष्ठ-प्रस्तओष्ठ इत्यर्थः, इतः। इतीतश्वेतश्च रुधिरोत्कीर्ण:-विक्षिप्तरुधिर इति भावः, हसि-पसुं व्यापादयस्यत: असुरनिभ:-असुराकारः भीमरसित: भयानकशब्द! अतिरौद्रः रौद्रो रसो इति गाथार्थः । जीडनकलक्षणमाह-'विणओं' गाहा (*७२-१३७) विनयोपचारगुणगुरुदारव्यविक्रमोत्पन्न इति, विनयोपचारादिषु व्यतिक्रमशब्दः प्रत्येकमभिसंबद्धयते, भवति रसो क्रीडनकः, लज्जाशंकाकरण इति गाथार्थः, उदाहरणमाह-बीडनको रसो यथा 'किं लोइय' गाहा (*७३-१३७) विदेशाचारोऽतिनवअभ्याः प्रथमयोन्यु दरक्तरंजितं तन्निवसनमझतयोनिसंज्ञापनार्थ पटलकविन्यस्तसंपादितपूजोपचारः सकललोकप्रत्यक्षमेव तद्गुरुजनो परिवंदते इत्येवं चात्मावस्था सीपुरतो वधूभणति 'किं लौकिकक्रियाया: - जनकतरम् ? इह हि लज्जिता भवामि, निवारेज्जा-विवाहो नत्र गुरुजनो परिवति यहधूपोनि-वधूनिवसनमिति गाथार्थः । बीभत्सरसलक्षणमाह-'अमुई गाहा (*७४-१३८) अशुचिकुणपदर्शनसंयोगाभ्यासगंधनिष्पन्नः, कारणाशुचित्वादशुचि शरीरं तदेव प्रतिक्षणमासन्नकुणपभावात् इणपतवच विकृतप्रदशत्वाद् दुदेशन तन संयोगाभ्यासासद्धोपलब्धेवों समुत्पन्न इति निर्वदा बाहसालक्षणी रसो भवति भाभत्स इति । गाथार्थः, उदाहरणमाह-बीभत्सो रसो यथा 'असुइ' गाहा (*७५-१३८) सूत्रसिद्ध । हास्यलक्षणाभिधित्सवाऽऽह-'रूवश्य' गाहा (*७६-१३८) कारूपवयोवेषभाषाविपरीतविडम्बनासमुत्पनो हास्यो मन:प्रहर्षकारी प्रकाशाग:-प्रत्यक्षलिंगो रसो भवतीति गाथार्थः, उदाहरणमाह-'हास्यो | IR॥७०॥ | रसा यथा 'पासुत्तमसी' गाहा (*७७-१३९) प्रकटार्थी । करुणरसलक्षणमाह- पियविप्पिओग' गाहा (४८-१३९) प्रियविप्रयोगबांधव| व्याधिनिपातसंभ्रमात्पन्नः शोचितविलपिताम्लानरूदितलिंगो रसः करुणः, तत्र शोषित-मानसो विकास, शष प्रकदार्थमिति गाथार्थः, उदाहर. 441 दीप अनुक्रम [२०५२०४] ~207~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy