SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१२९-१३०] / गाथा [५७-८२] ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: नबरसा प्रत सूत्रांक [१२९१३०] गाथा ||५७८२|| श्रीअनु० हारि.वृत्ती ॥६९॥ 4%A5- 'से कित नवनामे' इत्यादि, (१२९-१३५) नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, रसा इव रसा इति, उक्तं च-मिदुमधुरिभितसु-18 | भतरणीतिणिहोसभीमणाणुगता । मुहदुहकम्मरसा इव कव्वस्स रसा हवंतेते ॥ १ ॥ 'वीरो सिंगारो' इत्यादि (७६३-१३५) बीर: शंगार; अद्भुतश्च रौद्रश भवति योद्धव्यः वीडनको बीभत्सो हास्यः करुणः प्रशान्तन, एते च लक्षणत उदाहरणतोच्यते-तत्र वीररसलक्षणमानिधित्मराह-'तत्थ' गाहा (७६४-१३६) व्याख्या-तत्र परित्यागे व तपश्चरणे-तपोऽनुधाने शत्रुजमविनाशे प-रिपुजनव्यापत्तो च यथा-TRI संख्यमननुशवकृतिपराकमलिनो वीरो रसो भवति, परित्यागेऽननुशयः नेदं मया कृतमिति गर्व करोति, किंवा कृतमिति विषावं, तपश्चरणे धृति न स्वार्तध्यानं, शत्रुजनविनाशे च पराक्रमोन वैक्लव्यम् , एतलिंगो बारो रसो भवति, उदाहरणमाह-'वीर रसो यथा-'सो नाम' गाहा (२६५-१३६) निगसिद्धा, सिंगारोणाम रसो (६६-१३६) शृंगारो नाम रसः, किंविशिष्ट इत्याह- रतिसंयोगाभिळापसजनन: तत्कार-14 | णानि, मंडनविलासविब्बोकहास्वलीलारमणलिंगो, तत्र मंडनं कटकादिभिः विलास:-कामगर्नी सम्यो नयनादिविधम: वियोकः देशीपदं अंगविकारार्थे हास्यलीले प्रतीते रमण-क्रीडनं एतकिचन्ह इति गावार्थः, उदाहरणमाह-शंगारो रसो यथा 'मधुर गाहा, (*६७-१३६) निगदसिद्धा, अभुतपक्षणमाइ-बिम्हयकरो' गाहा (*६८-१३६) विस्मयकर: अपूर्वो वा तत्प्रथमतयोत्पद्यमानो भूतपूर्व वा पुनरुत्पन्ने यो रसो भवति स हर्षविषादोत्पत्तिलक्षण: तीजत्वात् अद्भूतनामेति गाथार्थः, उदाहरणमाहअब्भुतो सो यधा 'अद्भुततर गाहा: (०६९-१३६) निगदसिद्धा । रोदरसलक्षणमाह-'भयजणण' गाहा (*७०-१३७) भयजननरूपशब्दान्धकारचिंता ननशब्दः रूपादीनां प्रत्येकमभिसवद्धपते, भयजननरूपदर्शनात् समुत्पन्न एव भवजननशब्दभवणाद्भयजननांधकारयोगात भयजननचिन्तासमूद्भूतः भयजनगकथाश्रवणात समुत्पन्न:-संजासः, विशिष्ट ' इत्यत्राह-'सम्मोहसंभ्रम विषादमरणलिंगो रौद्रः, तत्र सम्मोहः-अत्यन्तमूढता संभ्रम:- | % ॥९॥ दीप अनुक्रम [२०५२०४] - - ... अत्र नव-रसानां वर्णनं आरभ्यते ~206~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy