________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............... मूलं [१२७-१२८] / गाथा [२४-५६] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१२७१२८] गाथा ||२४
नामानि
५६||
श्रीअनु: भासा, सेसं कसा । इत्थी पुरिसा वा केरिसं गायत्ति पुच्छा 'केसी' गाहा (१५४-१३१) उत्तरं 'गोरी' गाहा (*५५-१३१) इमो सरहारि-वृत्ती मंडलसंक्षेपार्थः, 'सत्त सरा ततो गामा' गाहा (*५६-१३२) तती ताना वाणो भन्नइ मजादिसरेस एक सत्तत्ताणओ अणपणास. एते
वीणाए सत्तततीए सरा भवंति, सज्जो सरो सत्तहा तंतीताणसेरण गिजा, ते सम्बे सत्तट्ठाणा । एवं सेसेसुवि ते चेच, इगतंतीए कंठेग || ६८॥ ४वा गिज्जमाणो अधणपण्णासं ताणा भवन्ति, ते सं सत्त नाम ।
से किं तं अट्ठणाम' (१२८-१३३) अट्ठविधा-अष्टप्रकारेण, उच्यन्ते इति वचनानि तेषां विभक्तिर्वचनविभात्तिः, विभजनं विभक्तिः सिऔजासत्यादित्रित्रिवचनसमुदायात्मिका प्ररूपिता अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, तंजहा-'निदेसे पढमेंत्यादि (१५७५८४१३३) सिलोग-15 दुगंणिगदसिद्ध, उदाहरणप्रदर्शनार्थमाइ-'तत्थ पढमे' त्यादि, (५९-१३३) तत्र प्रथमा विभक्तिनिर्देिश, स चार्य अई चेति निर्देशमात्रत्वात् ,
द्वितीया पुनरूपदेशे, उपदिश्यत इत्युपदेशः, भणः कुरु वा एतं वा तं चेति कर्मार्थत्वात् , तृतीया करणे कृता, कथं', भणितं वा कृतं वा तेन हावा मया बेति करणार्थः, हंदीत्युपदर्शने णमो साहाएचि उपलक्षण, नमःस्वस्तिस्वाहास्वधाऽलंबषड्योगाच्च (पा. २-३-१६) नमो 3 द्रा देवेभ्यः स्वस्ति प्रजाभ्यः स्वाहा अमये, भवति चतुर्थी संप्रदाने, तत्रैके व्याचक्षते--इदमेव नमस्कारादि संप्रदानं, अन्ये पुनरुपाभ्यायाय गां
प्रयच्छतीत्यादीनि । 'अवणय' इत्यादि(*६१-१३३)अपनय प्रहणे (गृहाण अपनय अस्मान् इत इति वा पंचमी अपादाने 'ध्रुवमपायेऽपादान'मिति (पा.१-४-२४) कृत्वा, षष्ठी तस्यास्य वा गतस्य च भृत्य इति गम्यते स्वामिसंबंधे भवति, पुनः सप्तमी तवस्तु अस्मित्रिति आधारे काले भावे, यथा कुण्डे बदराणि वसंते रमते चारित्रे अवतिष्ठत इति, आमंत्रणी तु भवेत् अष्टमी विभक्तिः, यथा हे जुवानत्ति, वृद्धवैयाकरणदर्शनमिदमिदंयुगीनानां त्वियं प्रथमैव, तदेतदष्टनामेति ।
दीप अनुक्रम [१६४
६८
२०४]
~205