SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [१२७-१२८] / गाथा [२४-५६] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१२७१२८] गाथा ||२४ ५६|| श्रीअनुदाअक्सरसरफुडकरणतणओ व्यक्तं विश्वरं विक्रोशतीव विघुडमबिधुटु मधुरं कोकिलारववत् , तालवंशसरादिसमणुगतं समं ललितं ललतीव स्वरहारि.वृत्ती घोलनाप्रकारेण सोइंदिवसरफुसणामुहुप्पादत्तणओ वा मुकुमाळ, एभिरष्टभिर्गुणयुक्तं गीतं भवति, अन्यथा विडंबना, किंचान्यत्-'उरकंठ' गाहानामानि ॥६७॥ (#४९-१३१) जइ सरे सरोविसालो तो उरविशुद्ध, कंठे जा सरो बहितो अफुडितो य कंठविशुद्धं, सिरं पत्तो जइ णाणुणासितो तो सिरविशुद्धं, दि अथवा अरकंठसिरेषु श्लेपणा अव्याकुलेषु विशुद्धषु गीयते, किंविशिष्ट ', उच्यते--मवयं' मृदुना स्वरेण मार्दवयुक्तेन न निष्ठुरेणेत्यर्थः, स च | स्वरो अक्षरेषु घोलनास्वबिशेषेषु च संचरन् रंगती व रिभितः, गेयनिबद्ध पदमेवं गीयते-जालंसरेण समं च शरं समताले मुरवलिकादिआतोबजाणाइताणं जो पाणि पदुक्लेवो या तेण य समं नस्यतो वा पदुक्खेवसभ, परिसं पसत्यं निज्जति, सत्तसरसीभरं व गिजा, के व ते सत्तसरसीभरसमा ', समयते, इमे अक्खरसम' गादा (७५०-१३१) दोहक्खरेदीहंसर करोनि, हस्ते हस्स, प्लुते पलुतं, सानुनासिके निग्नुनामिके जं गेयपद णामिकादि अणंतरपवबखेण भद्रं तं जत्थ सरो अणुवादी सत्येव तं गिज्जमाणं पदसमं भवति, हत्यतलपरोप्पराहतसुराण संतीतालसम लया गदारुदतमयो वा अंगुलिकोशिका सेनाहतः तंत्रिस्वरप्रचालो लय: संख्यमणुसरतो गेय लयसमं, पढमतो बंसतंतिमादि. एहिं जो सरो गहितो तस्सम गिज्जमाणं गहसम, तेहि व बंसतंतिमादिहिं अंगुलिसंचारसमं गिजात सं-चारसम, सेसं कंठयं । जो गेयसुत्तनिबंधो, सो इमेरिसो 'णिद्दोस सिलोगो (०५१-१३१) सालियादिबत्तीसमुत्तदोमवीजतं णिहोस अस्थेण जुत्तं सारवं च अत्य|गमकारणजुतं कम्बलंकारहिं जुत्तं अलंकिय उपसंहारोषणाई जुरी अवनीत अं अनिदराभिहाणेण अविस्वालम्जणिज्जेण बद्धं तं सोवयारं ॥६७॥ सोत्पासं वा, पदपादाक्षरेमित नापरिमितमित्यर्थः, मधुरंति-त्रिधा शब्दअर्थाभिधानमधुरं च । 'तिष्णि व विचाई' तिजं वृत्तं तस्स व्याख्या 'समं अद्धसम' लिलोगो (७५२-१३१) कंठयः । 'दुष्णी य भणीतीयोति अस्य व्याख्या 'सक्कया' सिलोगो (५५३-१३१) भणितित्ति दीप अनुक्रम [१६४ २०४] ~ 204~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy