________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१२७-१२८] / गाथा [२४-५६] ........... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५)चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१२७१२८] गाथा ||२४
॥६६॥
आअनु गंधारो मध्यमः पंचमस्वरः रेषतावेष निषादः स्वराः सप्त व्याख्याताः, संख्यामसहन कश्चिदाह-काज करणाय जीहा व सरस्स ता असंखेजा। हारि.वृची
सरसंख असंखण्या करणस्स असंखयत्तातो ॥११॥ सत्त य सुत्तणिबद्धा कह ण विरोछो गुरू तओ आइ। सतणुबानी सब्वे बावरगहणं वगंतब्ददा नामानि ॥२|| आदित्य सरा प्रांताः 'एतेसि ण' मित्यादि, सत्र-णाभिसमुत्थो । सरो अधिकारी पप्प जं पदेसं तु| आभोगियरेणं वा अपकारकरं 12 सरट्ठाणं । 'सम्ज व सिलोगो 'णीसाया' सिलोगो,(२६।२७-१२८) जियऽजीयणिसीयत्ता णिस्सासिव अहव निसरिया तेदि । जीवेसु सन्नवित्ती पओगकरण अजविस ॥१॥ तत्व जीवणिस्सिआ 'सज्जवति' दो सिलोगा (७२८५३०-१२८) गोमुही-काहला सीए गोसिंग अण्णं वा । मुहे करजाति तेण एसा गोमुही गोधा चम्मावणद्धा गोहिता सा य दरिया आडंबरेत्ति पडदो, 'सरफरमपहिचारी पाओ दिई णिमित्तमंगे। | सरणिवित्तिफलाओ लक्खे सरलक्षणं वेण ॥१॥ 'सज्जेण लभति विति' सत्त सिलोगा (७३२३३॥३४॥३५॥३६॥३०३८-१२९) | 'सजादि तिधा गामो ससमूहा मुच्छणाण विष्णेओ। तो सत्त एकाएक तो सत्त सराण इगधीसा ॥ १ ॥ अण्णोण्णसरविसेसा उप्पायंतरस मुच्छणा भणिया । कत्ताप मुग्छिओरब, कुणते मुख व सोयति ।। २॥ मंदिमारियाण एगीसाए मच्छणाण सरपिंससी पुबगते सरपा
हुड भणिओ, अभिग्गनेसु य भरहविसाहलादिसु विष्णेओ इति, 'सन सरा कओं (*४३-१३०) एस पुच्छामिलोगो। सच सरानाभीओं
★ उत्तर सिलोगो (४४-१३१) गेयस्स इमे विणि आगारा 'आदिमिउ' गाहा (४५-१३१) किं चान्यत् 'छदोसे' गाहा (०४६-१३१) इमे ... बदोखा बज्जणिज्जा-'भीतद' गाहा (७४७-१३१) भीतं-उन्नस्तमानसं द्वत-वरित उस्पित्य-श्वासयुतं चरितं च पाठान्तरेण तवस्वरं वा भा-18
जाणितव्वं, उत्प्रावस्येन अतितालं अस्थानता वा उत्ताल, श्लक्ष्णस्वरेण काकस्वर, सानुनासिकमनुमासं नासावरकारीत्यर्थः, 'अद्वगुणसंपउत्तं
गेयं भवति' से य इमे-'पुण्णं रत्तं च गाहा (४८.१३१) स्वरकलाभिः पूर्ण गेवरागेणानुरक्त अण्णाण्णसरविसेसफुडसुभकरणवणयो अलंकृतं,
+915
५६||
%
दीप अनुक्रम [१६४
२०४]
~203