________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२४-१२६] / गाथा [१८-२३] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१२४१२६] गाथा
पणनामानि
श्रीअनु० हारि.वृत्ती
॥६५॥
||१८२३||
असंभवी, संसारिणां जयन्यनोऽन्यौदविका योपशमिकपरिणामिकमावत्रयोपतचान, तथापि भंगकरचनामात्राशनार्थत्वावदुषः, एवमन्योऽप्य- संभवी वेदितव्य इति, अबिरुद्धास्तु पंचदश एवं सानिपातिकभदाम् अत्रानधिकृना अपि प्रवेशान्तरे उपयोगिन इनि सान्निपातिकताम्मानिदश्यते- 'उदइयख ओनसमिय परिणामिय उति गलिचरकवि । पयोगाऽवि चओलयभावे उबसमेणपि ।। १ ।। उवममसेढ़ी पको कंवलिणो
विइय तहेव सिद्धस्य । अविरुदसनिवादित एमत हुंनि पन्नरस ॥ २॥' औदविकक्षायोपमिकपारणामिफसान्निपानिक एकैको गतिचतुप्राकेपि, तराथा-उदाति रक्षा खरंचसमिया इंदियाई परिणामिय जीव, जया खइयं समतं नदा ओ यम्बओवसमखड्यपारिणामि कनि
पन्नः सानिपातिकः, एको गतिचतुके पु, तचया-दापति रहर खओवसमियाई दियाई स्वइयं समतं पारिणामिए जीवे, एवं तिर्यगादिच्यपि वाच्यं, तियन्यपि आयिकसम्यग्दृष्टयः कृतभंग मेऊयाऽन्यथाऽनुपपवेरिति भावना, नदभावे आधिकामाचे यशदान शेषत्रयभावे चौपशमिकेनापि चरवार एव, उपशममात्रय गरिधनुष्येऽपि भावान 'ऊसरदेस दडलय पवियाति वणवो पाप । इय मिछम्म अणुदए उचसमसम्म लाइ जीवो ॥१॥' अविशिष्योक्तत्वात , तथा 'वसामियं तु सम्मतं । ओ चा अकतिपुंजो अवधियमिनही रह सम्म ॥ १॥ नित्य अणिव्यतिरेकेण विशिष्येवोक्तवान, अभिलाप: पूर्ववत , नवरं क्षायिकसभ्यत्वस्थाने ओवशमिकसम्मत्तेति वक्तव्यं, एते चाष्टौ भंगा प्राक्तना| श्रवार इति द्वादश, उपशमध्या गो भारतम्य मनुष्येष्वेव भावात् , अभिलाप: पूर्वचन, नवरे मनुष्यविषय एब, केवलिनमक एक-उदइए माणुस्से स्पस्य समतं पारिणामिए जीवे, तथैव सिद्धम्स एक एव-खइयं समर्न पारिणामिए जीवे, एवमेते प्रयो भंगाः महिला: अविरुद्धसानिपातिकभेदाः पंचदश मति, कसं प्रसंगेन । से ते सनिवातिये नाम, योजना सर्वत्र कायो, से तं छ णामे, गर्म पाडनाम ।
'से कि तं सत्त नामे त्यादि (१२७-१२७) सतनाम्नि सप्त स्वराः प्रज्ञाः, तंजहा-'सज्जे' त्यादि (०२५-१२७), 'पद्जो रिषभो
॥६५॥
दीप अनुक्रम [१५११६३]
~202