SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१२४-१२६] / गाथा [१८-२३] .......... - पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१२४१२६] गाथा ||१८२३|| श्रीअनु: वेदनादिति, अयं च क्षयोपशमः क्रियारूप एव, क्षयोपशमनिर्वृत्तस्त्वामिनियोधिकज्ञानादिलब्धिः परिणाम आत्मन एवंति, तथा पाह-'खओवस-४औदयिकाहारि.वृत्ती मिया आभिणियोहियणाणलद्धी' त्यादि, सूत्रसिद्धमेव, नवरं बालवीर्य मिध्यादृष्टेरसंयतस्य, पढितवीर्य सम्यग्दृष्टेः संयतस्य, बालपंडितवीर्य दया भावाः ॥६४॥ तु संजतासंजतस्य श्रावकस्य, से तं खओवसमिए। ' से कितं पारिणामिए!, परिणमनं परिणामः अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमिति भावार्थः, उक्तं च-'परिणामो झर्थान्तरगमनं न च सर्वथा ह्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१।स एव पारिणामिकः, तत्र सर्वभेदेष्वन्वयानुवृत्या सुखप्रतिपत्त्यर्थ जीर्णग्रहणमन्यथा नवेष्वष्यविरोधः, तत्रापि कारणस्यैव वधा परिणतेरन्यवेत्ये(था तदे)तदभावादिति कृतमत्र है। प्रसङ्गेन । अभ्रकेण सामान्येन वृक्षास्तान्येव वृक्षाकाराणि संध्यापुद्गलपरिणाम एव, गन्धर्वनगरादीनि प्रतीतान्येव, स्तूपका: संध्याच्छेदावर णरूपाः, उक्तंच- संझाछेदावरणो उ जूवओ सुके दिण तिणि यक्षादीप्तिकानि-अग्निपिशाचा: धूमिका-रुक्षप्रविरला धूमामा महिका-स्निग्धा घना च | रजउद्घातो रजस्वलादिः, चन्द्रसूर्योपरागा राहुग्रहणामि, चन्द्रपरिवेशादयः प्रकटार्धाः, कपिहसितादि सहसादेव नभसि ज्वलन्ति सशब्द रूपाणि, अमोघादयः सूत्रसिद्धाः, नवरं वर्षधराविषु सदा तद्भावेऽपि पुद्रलानामसंख्येयकालादूलतः स्थित्यभावात्सादिपरिणामवेति, अनादिपरिणामिकस्तु धर्मास्तिकायादीनि, सद्भावस्थ स्वतस्तेषामनादित्वादिति, शेषं सुगमं यावत् 'से तं पारिणामिए । से किं तं सन्निवाइए' 'इत्यादि, सन्निपातो-मेलकस्तेन निवृत्तः सान्निपातिकः, तथा चाह-एतेसिं चे' त्यादि, अयं च भंगकरचनाप्रमाणतः संभवासंभवमनपेक्ष्य षड्विंशतिभंगमकरूपः, इह च मादिसंयोगभंगकपरिमाणं प्रदर्शित, सूत्र 'तत्थ णं दस दुगसंयोगा' इत्यादि, प्रकटाणे, तथाऽपरिशातद्वयादिसंयोगभंग-181 ६४॥ भावोत्कीर्तनशापनार्थमिदं, 'तत्थ णं जे ते दस दुगसंयोगा ते णं इम' इत्यायुत्तानार्थमेव, अतः परं सान्निपातिकभंगोपदर्शना सविस्तरामजानानः पृच्छति विनेय:-'कतरे से णाम उदइए' इत्यादि, आचार्याह-'उदइएति मणूसे इत्यादि सूत्रसिद्धमेव, इह च याप्यौदायकोपशमिकमात्रनिर्वृतः दीप अनुक्रम [१५११६३] ~2017
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy