________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२४-१२६] / गाथा [१८-२३] .......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत
सूत्रांक [१२४१२६] गाथा
||१८२३||
श्रीअनु बईकारो वर्षः स्मयो मत्सर ईध्यत्यर्थः, माया प्रणिधिपधिनिकति वंचना दम्भः कूटमभिसंधानं साक्ष्यमनार्जवमित्यर्थः, खोमो रागो गाय-1ौटायिका
भिच्छा मूच्छी मिलापो संग: काभा स्नेह इत्यर्थः, माया लोभत्र प्रेम कोधो मानश्च द्वेषः, वत्र यदईदवर्णवाददेतुलिंग अर्हवा दिनद्धानविघातकादयो भावाः
दर्शनपरीषहकारणं तन्मिध्यादर्शनं, यन्मिध्यास्वभावप्रचितपरिणाम विशेषाद् विशुध्वमानक सप्रतिघातं सम्यक्त्वकारणं सम्यग्दर्शनं, यन्मिध्या॥६३।।
मस्वस्वभावचितं विशनाविनश्रद्धाकारि तत्सम्यग्मिध्यादर्शनं, त्रिविधं दर्शनमोहनीयमुक्त कर्म, चारित्रमोहनीयं द्विविध-कषायवेदनीयं नो-12
कपायवेदनीयं च, द्वादश कषायाः अप्रत्याख्यान्याद्याः क्रोधाचा:, नव नोकषायाः हास्याश्यः, नारकतिर्यग्योनीमुरमनुष्यदेवानां भवनशरीरस्थिति-13 | कारणमायुष्क, सांस्तानात्मभावान् नामयतीति नाम कंमेपूगल द्रव्यं, प्रति स्वं गत्यभिधानकार
शरीरनाम शरीरोत्पत्तिकारणं, तबगोपांगनाम यथा शरीरनाम पंचविधौदारिकशरीरनामादिकार्येण साधितं यदेषामेवांगोपांगनिव्वत्ति| कारणं तदंगोपांगनाम, तथाऽन्यत् शरीरनाम: कयी, अंगोपांगाभावेऽपि शरीरोपलब्धेः, तरच प्राक् शरीरत्रये नान्यत्र, बोदिः तनुः शरीरमिति पर्याय:, अनेकता च जघन्वतोऽग्यौदारिकतैजसकामेणबादिभावात् , दंतु तदतांगोपांगसंघातभेदात, संघातः पुनरे फैकांगादेरनन्तपरमाणुनित्तत्वादिति । तथा सामायिकादिचरणक्रियाभिद्धत्वास्सिद्धः, तथा जीवादिवत्ववोधाद् बुद्धा, हा बाह्याभ्यन्तरपन्थभेदनेन मुक्तत्वान्मुक्तः, तथा प्राप्तव्यप्रकर्षप्राप्ती परि:-सर्वप्रकारनिर्वृतः परिनिर्वतः, संसारान्तकारित्वादन्तकृत, एकान्तेनैव शारीरमानसदुःखमहीणाः सर्वदुःखपहीणा इति, फक्तः शायिकः । 'से कि तं सोचसमिए, खओवसामिए दुबिहे पण्णत्ते, तं०-वओवसमे य खओ वसमनिष्फण्णे य.' तत्र ॥६३॥
क्षयोपशमश्चतुर्णा पातिकर्मणां, केवलशानाप्रतिपन्नकानां ज्ञानाबरणदर्शनावरणमोहनीयांतरायाणां क्षयोपशमः, ण मिति पूर्ववत् , इद पोदार्ण-1 ट्रस्व क्षयः अनुर्णिस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपशमिकोऽप्येवंभूत एष,न, तत्रोपशामितस्य प्रदेशानुभवतोऽप्यवेदनादस्मिंत्र
S
दीप अनुक्रम [१५११६३]
EX
~200~